Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Rudra, Shivaism, Śiva
Show parallels Show headlines
Use dependency labeler
Chapter id: 5961
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ya eko jālavān īśata īśanībhiḥ sarvāṃllokān īśata īśanībhiḥ / (1.1) Par.?
ya evaika udbhave saṃbhave ca ya etad vidur amṛtās te bhavanti // (1.2) Par.?
eko hi rudro na dvitīyāya tasthe ya imāṃllokān īśata īśanībhiḥ / (2.1) Par.?
pratyaṅ janāṃs tiṣṭhati saṃcukocāntakāle saṃsṛjya viśvā bhuvanāni gopāḥ // (2.2) Par.?
viśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt / (3.1) Par.?
saṃ bāhubhyāṃ dhamati saṃ patatrair dyāvābhūmī janayan deva ekaḥ // (3.2) Par.?
yo devānāṃ prabhavaś codbhavaś ca viśvādhipo rudro maharṣiḥ / (4.1) Par.?
hiraṇyagarbhaṃ janayāmāsa pūrvaṃ sa no buddhyā śubhayā saṃyunaktu // (4.2) Par.?
yā te rudra śivā tanūr aghorāpāpakāśinī / (5.1) Par.?
tayā nas tanuvā śaṃtamayā giriśantābhicākaśīhi // (5.2) Par.?
yām iṣuṃ giriśanta haste bibharṣy astave / (6.1) Par.?
śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat // (6.2) Par.?
tataḥ paraṃ brahmaparaṃ bṛhantaṃ yathānikāyaṃ sarvabhūteṣu gūḍhaṃ / (7.1) Par.?
viśvasyaikaṃ pariveṣṭitāram īśaṃ taṃ jñātvāmṛtā bhavanti // (7.2) Par.?
vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt / (8.1) Par.?
tam eva viditvāti mṛtyum eti nānyaḥ panthā vidyate 'yanāya // (8.2) Par.?
yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kiṃcit / (9.1) Par.?
vṛkṣa iva stabdho divi tiṣṭhaty ekas tenedaṃ pūrṇaṃ puruṣeṇa sarvam // (9.2) Par.?
tato yad uttarataraṃ yad arūpam anāmayam / (10.1) Par.?
ya etad vidur amṛtās te bhavanti athetare duḥkham evāpiyanti // (10.2) Par.?
sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ / (11.1) Par.?
sarvavyāpī sa bhagavāṃs tasmāt sarvagataḥ śivaḥ // (11.2) Par.?
mahān prabhur vai puruṣaḥ sattvasyaiṣa pravartakaḥ / (12.1) Par.?
sunirmalām imāṃ prāptim īśāno jyotir avyayaḥ // (12.2) Par.?
aṅguṣṭhamātraḥ puruṣo 'ntarātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ / (13.1) Par.?
hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti // (13.2) Par.?
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt / (14.1) Par.?
sa bhūmiṃ viśvato vṛtvā atyatiṣṭhad daśāṅgulam // (14.2) Par.?
puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam / (15.1) Par.?
utāmṛtatvasyeśāno yad annenātirohati // (15.2) Par.?
sarvataḥpāṇipādaṃ tat sarvato'kṣiśiromukhaṃ / (16.1) Par.?
sarvataḥśrutimalloke sarvam āvṛtya tiṣṭhati // (16.2) Par.?
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitaṃ / (17.1) Par.?
sarvasya prabhum īśānaṃ sarvasya śaraṇaṃ bṛhat // (17.2) Par.?
navadvāre pure dehī haṃso lelāyate bahiḥ / (18.1) Par.?
vaśī sarvasya lokasya sthāvarasya carasya ca // (18.2) Par.?
apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ / (19.1) Par.?
sa vetti vedyaṃ na ca tasyāsti vettā tam āhur agryaṃ puruṣaṃ mahāntam // (19.2) Par.?
aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ / (20.1) Par.?
tam akratuṃ paśyati vītaśoko dhātuḥ prasādān mahimānam īśam // (20.2) Par.?
vedāham etam ajaraṃ purāṇaṃ sarvātmānaṃ sarvagataṃ vibhutvāt / (21.1) Par.?
janmanirodhaṃ pravadanti yasya brahmavādino hi pravadanti nityam // (21.2) Par.?
Duration=0.09672212600708 secs.