Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7151
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yogāṅgānyaṣṭāvabhidhāyiṣyamāṇāni // (1.1) Par.?
teṣām anuṣṭhānāt pañcaparvaṇo viparyayasyāśuddhirūpasya kṣayo nāśaḥ // (2.1) Par.?
tatkṣaye samyagjñānasyābhivyaktiḥ // (3.1) Par.?
yathā yathā ca sādhanāny anuṣṭhīyante tathā tathā tanutvam aśuddhir āpadyate // (4.1) Par.?
yathā yathā ca kṣīyate tathā tathā kṣayakramānurodhinī jñānasyāpi dīptir vivardhate // (5.1) Par.?
sā khalv eṣā vivṛddhiḥ prakarṣam anubhavaty ā vivekakhyāteḥ // (6.1) Par.?
ā guṇapuruṣasvarūpavijñānād ityarthaḥ // (7.1) Par.?
yogāṅgānuṣṭhānam aśuddher viyogakāraṇam yathā paraśuśchedyasya // (8.1) Par.?
vivekakhyātes tu prāptikāraṇaṃ yathā dharmaḥ sukhasya nānyathā kāraṇam // (9.1) Par.?
kati caitāni kāraṇāni śāstre bhavanti // (10.1) Par.?
navaivety āha // (11.1) Par.?
tad yathā / (12.1) Par.?
utpattisthityabhivyaktivikārapratyayāptayaḥ / (12.2) Par.?
viyogānyatvadhṛtayaḥ kāraṇaṃ navadhā smṛtam // (12.3) Par.?
iti // (13.1) Par.?
tatrotpattikāraṇaṃ mano bhavati vijñānasya // (14.1) Par.?
sthitikāraṇaṃ manasaḥ puruṣārthatā śarīrasyevāhāra iti // (15.1) Par.?
abhivyaktikāraṇaṃ yathā rūpasyālokas tathā rūpajñānam // (16.1) Par.?
vikārakāraṇaṃ manaso viṣayāntaram yathāgniḥ pākyasya // (17.1) Par.?
pratyayakāraṇaṃ dhūmajñānam agnijñānasya // (18.1) Par.?
prāptikāraṇaṃ yogāṅgānuṣṭhānaṃ vivekakhyāteḥ // (19.1) Par.?
viyogakāraṇaṃ tad evāśuddheḥ // (20.1) Par.?
anyatvakāraṇaṃ yathā suvarṇasya suvarṇakāraḥ // (21.1) Par.?
evam ekasya strīpratyayasyāvidyā mūḍhatve dveṣo duḥkhatve rāgaḥ sukhatve tattvajñānaṃ mādhyasthye // (22.1) Par.?
dhṛtikāraṇaṃ śarīram indriyāṇām tāni ca tasya // (23.1) Par.?
mahābhūtāni śarīrāṇām tāni ca parasparaṃ sarveṣām // (24.1) Par.?
tairyagyaunamānuṣadaivatāni ca parasparārthatvād iti // (25.1) Par.?
evaṃ nava kāraṇāni // (26.1) Par.?
tāni ca yathāsaṃbhavaṃ padārthāntareṣv api yojyāni // (27.1) Par.?
yogāṅgānuṣṭhānaṃ tu dvidhaiva kāraṇatvaṃ labhata iti // (28.1) Par.?
tatra yogāṅgānyavadhāryante // (29.1) Par.?
Duration=0.18098783493042 secs.