Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Nyāya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7165
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indriyavyatiriktātmaparīkṣāprakaraṇaṃ
darśanasparśanābhyām ekārthagrahaṇāt // (1) Par.?
na viṣayavyavasthānāt // (2) Par.?
tadvyavasthānāt evātmasadbhāvāt apratiṣedhaḥ // (3) Par.?
śarīravyatiriktātmaparīkṣāprakaraṇam
śarīradāhe pātakābhāvāt // (4) Par.?
tadabhāvaḥ sātmakapradāhe api tannityatvāt // (5) Par.?
na kāryāśrayakartṛvadhāt // (6) Par.?
prāsaṅgikaṃ cakṣuradvaitaparīkṣāprakaraṇam
savyadṛṣṭasya itareṇa pratyabhijñānāt // (7) Par.?
na ekasmin nāsāsthivyavahite dvitvābhimānāt // (8) Par.?
ekavināśe dvitīyāvināśāt na ekatvam // (9) Par.?
avayavanāśe api avayavyupalabdheḥ ahetuḥ // (10) Par.?
dṛṣṭāntavirodhāt apratiṣedhaḥ // (11) Par.?
indriyāntaravikārāt // (12) Par.?
na smṛteḥ smartavyaviṣayatvāt // (13) Par.?
tadātmaguṇasadbhāvāt apratiṣedhaḥ // (14) Par.?
ātmamanobhedaparīkṣāprakaraṇam
nātmapratipattihetūnāṃ manasi sambhavāt // (15) Par.?
jñātur jñānasādhanopapatteḥ saṃjñābhedamātram // (16) Par.?
niyamaśca niranumānaḥ // (17) Par.?
ātmanityatvaparīkṣāprakaraṇam
pūrvābhyastasmṛtyanubandhāt jātasya harṣabhayaśokasampratipatteḥ // (18) Par.?
padmādiṣu prabodhasammīlanavikāravat tadvikāraḥ // (19) Par.?
na uṣṇaśītavarṣākālanimittatvāt pañcātmakavikārāṇām // (20) Par.?
pretyāhārābhyāsakṛtāt stanyābhilāṣāt // (21) Par.?
ayasaḥ ayaskāntābhigamanavat tadupasarpaṇam // (22) Par.?
nānyatra pravṛttyabhāvāt // (23) Par.?
vītarāgajanmādarśanāt // (24) Par.?
saguṇadravyotpattivat tadutpattiḥ // (25) Par.?
na saṅkalpanimittatvāt rāgādīnām // (26) Par.?
śarīraparīkṣāprakaraṇam
pārthivaṃ guṇāntaropalabdheḥ // (27) Par.?
pārthivāpyataijasaṃ tadguṇopalabdheḥ // (28) Par.?
niḥśvāsocchvāsopalabdheścāturbhautikam // (29) Par.?
gandhakledapākavyūhāvakāśadānebhyaḥ pāñcabhautikam // (30) Par.?
śrutiprāmāṇyāt ca // (31) Par.?
indriyaparīkṣāprakaraṇam
kṛṣṇasāre sati upalambhāt vyatiricya ca upalambhāt saṃśayaḥ // (32) Par.?
mahadaṇugrahaṇāt // (33) Par.?
raśmyarthasannikarṣaviśeṣāt tadgrahaṇam // (34) Par.?
tadanupalabdheḥ ahetuḥ // (35) Par.?
nānumīyamānasya pratyakṣataḥ anupalabdhir abhāvahetuḥ // (36) Par.?
dravyaguṇadharmabhedāt ca upalabdhiniyamaḥ // (37) Par.?
anekadravyasamavāyāt rūpaviśeṣāt ca rūpopalabdhiḥ // (38) Par.?
karmakāritaśca indriyāṇāṃ vyūhaḥ puruṣārthatantraḥ // (39) Par.?
madhyandinolkāprakāśānupalabdhivat tadanupalabdhiḥ // (40) Par.?
na rātrau api anupalabdheḥ // (41) Par.?
bāhyaprakāśānugrahāt viṣayopalabdheḥ anabhivyaktitaḥ anupalabdhiḥ // (42) Par.?
abhivyaktau cābhibhavāt // (43) Par.?
naktaṃcaranayanaraśmidarśanāt ca // (44) Par.?
aprāpyagrahaṇaṃ kācābhrapaṭalasphaṭikāntaritopalabdheḥ // (45) Par.?
kuḍyāntaritānupalabdheḥ apratiṣedhaḥ // (46) Par.?
apratīghātāt sannikarṣopapattiḥ // (47) Par.?
ādityaraśmeḥ sphaṭikāntarite api dāhye avighātāt // (48) Par.?
na itaretaradharmaprasaṅgāt // (49) Par.?
ādarśodakayoḥ prasādasvābhāvyāt rūpopalabdhiḥ // (50) Par.?
dṛṣṭānumitānāṃ hi niyogapratiṣedhānupapattiḥ // (51) Par.?
indriyanānātvaparīkṣāprakaraṇam
sthānānyatve nānātvāt avayavinānāsthānatvāt ca saṃśayaḥ // (52) Par.?
tvag avyatirekāt // (53) Par.?
na yugapat arthānupalabdheḥ // (54) Par.?
vipratiṣedhāt ca na tvak ekā // (55) Par.?
indriyārthapañcatvāt // (56) Par.?
na tadarthabahutvāt // (57) Par.?
gandhatvādyavyatirekāt gandhādīnāmapratiṣedhaḥ // (58) Par.?
viṣayatvāvyatirekāt ekatvam // (59) Par.?
na buddhilakṣaṇādhiṣṭhānagatyākṛtijātipañcatvebhyaḥ // (60) Par.?
bhūtaguṇaviśeṣopalabdheḥ tādātmyam // (61) Par.?
arthaparīkṣāprakaraṇam
gandharasarūpasparśaśabdānāṃ sparśaparyantāḥ pṛthivyāḥ // (62) Par.?
aptejovāyūnāṃ pūrvaṃ pūrvam apohyākāśasya uttaraḥ // (63) Par.?
na sarvaguṇānupalabdheḥ // (64) Par.?
ekaikaśyena uttaraguṇāsadbhāvāt uttarottarāṇāṃ tadanupalabdhiḥ // (65) Par.?
viṣṭaṃ hi aparaṃ pareṇa // (66) Par.?
na pārthivāpyayoḥ pratyakṣatvāt // (67) Par.?
pūrvapūrvaguṇotkarṣāt tattat pradhānam // (68) Par.?
taddhyavasthānaṃ tu bhūyastvāt // (69) Par.?
saguṇānām indriyabhāvāt // (70) Par.?
tena eva tasyāgrahaṇāt ca // (71) Par.?
na śabdaguṇopalabdheḥ // (72) Par.?
tadupalabdhir itaretaradravyaguṇavaidharmyāt // (73) Par.?
Duration=0.15045499801636 secs.