Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dhanurveda

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7300
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanurvedakathanam
agnir uvāca / (1.1) Par.?
jitahasto jitamatirjitadṛglakṣyasādhakaḥ / (1.2) Par.?
niyatāṃ siddhimāsādya tato vāhanamāruhet // (1.3) Par.?
daśahasto bhavet pāśo vṛttaḥ karamukhas tathā / (2.1) Par.?
guṇakārpāsamuñjānāṃ bhaṅgasnāyvarkavarmiṇām // (2.2) Par.?
anyeṣāṃ sudṛḍhānāṃ ca sukṛtaṃ pariveṣṭitam / (3.1) Par.?
tathā triṃśatsamaṃ pāśaṃ budhaḥ kuryāt suvartitam // (3.2) Par.?
kartavyaṃ śikṣakaistasya sthānaṃ kakṣāsu vai tadā / (4.1) Par.?
vāmahastena saṃgṛhya dakṣiṇenoddharettataḥ // (4.2) Par.?
kuṇḍalasyākṛtiṃ kṛtvā bhrāmyakaṃ mastakopari / (5.1) Par.?
kṣipet tūrṇamaye tūrṇaṃ puruṣe carmaveṣṭite // (5.2) Par.?
valgite ca plute caiva tathā pravrajiteṣu ca / (6.1) Par.?
samayogavidhiṃ kṛtvā prayuñjīta suśikṣitam // (6.2) Par.?
vijitvā tu yathānyāyaṃ tato bandhaṃ samācaret / (7.1) Par.?
kaṭyāṃ baddhvā tataḥ khaḍgaṃ vāmapārśvāvalambitam // (7.2) Par.?
dṛḍhaṃ vigṛhya vāmena niṣkarṣeddakṣiṇena tu / (8.1) Par.?
ṣaḍaṅgulaparīṇāhaṃ saptahastasamucchritaṃ // (8.2) Par.?
ayomayyaḥ śalākāś ca varmāṇi vividhāni ca / (9.1) Par.?
ardhahaste same caiva tiryagūrdhvagataṃ tathā // (9.2) Par.?
yojayedvidhinā yena tathātvaṅgadataḥ śṛṇu / (10.1) Par.?
tūṇacarmāvanaddhāṅgaṃ sthāpayitvā navaṃ dṛḍhaṃ // (10.2) Par.?
kareṇādāya lagūḍaṃ dakṣiṇāṅgulakaṃ navaṃ / (11.1) Par.?
udyamya ghātayedyasya nāśastena śiśordṛḍhaṃ // (11.2) Par.?
ubhābhyāmatha hastābhyāṃ kuryāttasya nipātanaṃ / (12.1) Par.?
akleśena tataḥ kurvan badhe siddhiḥ prakīrtitā // (12.2) Par.?
vāhānāṃ śramakaraṇaṃ pracārārthaṃ purā tava // (13.1) Par.?
ityāgneye mahāpurāṇe dhanurvedo nāma pañcāśadadhikadviśatatamo 'dhyāyaḥ // (14.1) Par.?
Duration=0.11547303199768 secs.