Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16352
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarve ha vai devā agre sadṛśā āsuḥ sarve puṇyāḥ / (1.1) Par.?
teṣāṃ sarveṣāṃ sadṛśānāṃ sarveṣāṃ puṇyānāṃ trayo 'kāmayantātiṣṭhāvānaḥ syāmety agnir indraḥ sūryaḥ // (1.2) Par.?
te 'rcantaḥ śrāmyantaś ceruḥ / (2.1) Par.?
ta etān atigrāhyān dadṛśuḥ / (2.2) Par.?
tān atyagṛhṇata / (2.3) Par.?
tad yad enān atyagṛhṇata tasmād atigrāhyā nāma / (2.4) Par.?
te 'tiṣṭhāvāno 'bhavan yathaita etad atiṣṭheva / (2.5) Par.?
atiṣṭheva ha vai bhavati yasyaivaṃ viduṣa etān grahān gṛhṇanti // (2.6) Par.?
no ha vā idam agre 'gnau varca āsa yad idam asmin varcaḥ / (3.1) Par.?
so 'kāmayatedam mayi varcaḥ syād iti / (3.2) Par.?
sa etaṃ graham apaśyat / (3.3) Par.?
tam agṛhṇīta / (3.4) Par.?
tato 'sminn etad varca āsa // (3.5) Par.?
no ha vā idamagra indra oja āsa yad idam asminn ojaḥ / (4.1) Par.?
so 'kāmayatedam mayy ojaḥ syād iti / (4.2) Par.?
sa etaṃ graham apaśyat / (4.3) Par.?
tam agṛhṇīta / (4.4) Par.?
tato 'sminn etad oja āsa // (4.5) Par.?
no ha vā idam agre sūrye bhrāja āsa yad idam asmin bhrājaḥ / (5.1) Par.?
so 'kāmayatedam mayi bhrājaḥ syād iti / (5.2) Par.?
sa etaṃ graham apaśyat / (5.3) Par.?
tam agṛhṇīta / (5.4) Par.?
tato 'sminn etad bhrāja āsa / (5.5) Par.?
etāni ha vai tejāṃsy etāni vīryāṇy ātman dhatte yasyaivaṃ viduṣa etān grahān gṛhṇanti // (5.6) Par.?
tān vai prātaḥsavane gṛhṇīyād āgrayaṇaṃ gṛhītvā / (6.1) Par.?
ātmā vā āgrayaṇaḥ / (6.2) Par.?
bahu vā idam ātmana ekaikam atiriktaṃ klomahṛdayaṃ tvad yat tvat // (6.3) Par.?
mādhyandine vainānt savane gṛhṇīyād ukthyaṃ gṛhītvopākariṣyan vā pūtabhṛtaḥ / (7.1) Par.?
ayaṃ ha vā asyaiṣo 'nirukta ātmā yad ukthyaḥ / (7.2) Par.?
so eṣā mīmāṃsaiva / (7.3) Par.?
prātaḥsavana evainān gṛhṇīyād āgrayaṇaṃ gṛhītvā // (7.4) Par.?
te māhendrasyaivānu homaṃ hūyante / (8.1) Par.?
eṣa vā indrasya niṣkevalyo graho yan māhendraḥ / (8.2) Par.?
apy asyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram / (8.3) Par.?
indro vai yajamānaḥ / (8.4) Par.?
yajamānasya vā ete kāmāya gṛhyante / (8.5) Par.?
tasmān māhendrasyaivānu homaṃ hūyante // (8.6) Par.?
athāto gṛhṇāty evāgne pavasva svapā asme varcaḥ suvīryam dadhad rayim mayi poṣam / (9.1) Par.?
upayāmagṛhīto 'sy agnaye tvā varcase / (9.2) Par.?
eṣa te yonir agnaye tvā varcase // (9.3) Par.?
uttiṣṭhann ojasā saha pītvī śipre avepayaḥ somam indra camūsutam / (10.1) Par.?
upayāmagṛhīto 'sīndrāya tvaujase / (10.2) Par.?
eṣa te yonir indrāya tvaujase // (10.3) Par.?
adṛśram asya ketavo vi raśmayo janāṁ anu bhrājanto agnayo yathā / (11.1) Par.?
upayāmagṛhīto 'si sūryāya tvā bhrājāya / (11.2) Par.?
eṣa te yoniḥ sūryāya tvā bhrājāyeti // (11.3) Par.?
teṣām bhakṣaḥ agne varcasvin varcasvāṃs tvaṃ deveṣv asi varcasvān ahaṃ manuṣyeṣu bhūyāsam / (12.1) Par.?
indraujiṣṭhaujiṣṭhas tvaṃ deveṣv asy ojiṣṭho 'haṃ manuṣyeṣu bhūyāsam / (12.2) Par.?
sūrya bhrājiṣṭha bhrājiṣṭhas tvaṃ deveṣv asi bhrājiṣṭho 'haṃ manuṣyeṣu bhūyāsam iti / (12.3) Par.?
etāni ha vai bhrājāṃsy etāni vīryāṇy ātman dhatte yasyaivaṃ viduṣa etān grahān gṛhṇanti // (12.4) Par.?
tān vai pṛṣṭhye ṣaḍahe gṛhṇīyāt pūrve tryaha āgneyam eva prathame 'hann aindraṃ dvitīye sauryaṃ tṛtīye / (13.1) Par.?
evam evānvaham // (13.2) Par.?
tān u haika uttare tryahe gṛhṇanti / (14.1) Par.?
tad u tathā na kuryāt / (14.2) Par.?
pūrva evaināṃs tryahe gṛhṇīyāt / (14.3) Par.?
yady uttare tryahe grahīṣyant syāt pūrva evaināṃs tryahe gṛhītvāthottare tryahe gṛhṇīyāt / (14.4) Par.?
evam eva yathāpūrvaṃ viśvajiti sarvapṛṣṭha ekāha eva gṛhyante // (14.5) Par.?
Duration=0.090317964553833 secs.