Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16359
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tā vā etāś catustriṃśad vyāhṛtayo bhavanti prāyaścittayo nāma / (1.1) Par.?
eṣa vai prajāpatir ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ / (1.2) Par.?
etam v evāpy etarhy anu prajāyante // (1.3) Par.?
aṣṭau vasava ekādaśa rudrā dvādaśādityā ime eva dyāvāpṛthivī trayastriṃśyau / (2.1) Par.?
trayastriṃśad vai devāḥ / (2.2) Par.?
prajāpatiś catustriṃśaḥ / (2.3) Par.?
tad enam prajāpatiṃ karoti / (2.4) Par.?
etad vā asti / (2.5) Par.?
etaddhy amṛtam / (2.6) Par.?
yaddhy amṛtaṃ taddhyasti / (2.7) Par.?
etad u tad yan martyaṃ sa eṣa prajāpatiḥ / (2.8) Par.?
sarvaṃ vai prajāpatiḥ / (2.9) Par.?
tad enam prajāpatiṃ karoti / (2.10) Par.?
tasmād etāś catustriṃśad vyāhṛtayo bhavanti prāyaścittayo nāma // (2.11) Par.?
tā haike yajñatanva ity ācakṣate / (3.1) Par.?
yajñasya ha tv evaitāni parvāṇi / (3.2) Par.?
sa eṣa yajñas tāyamāna etā eva devatā bhavann eti // (3.3) Par.?
sa yadi gharmadughā hvaled anyām upasaṃkrāmeyuḥ / (4.1) Par.?
sa yasyām evainaṃ velāyām purā pinvayanti tad vaivainām udīcīṃ sthāpayed agreṇa vā śālām prācīm // (4.2) Par.?
tad ye ete abhitaḥ pucchakāṇḍaṃ śikhaṇḍāsthe ucchayāte tayor yad dakṣiṇaṃ tasminn etāś catustriṃśatam ājyāhutīr juhoti / (5.1) Par.?
etāvān vai sarvo yajño yāvatya etāś catustriṃśad vyāhṛtayo bhavanti / (5.2) Par.?
tad asyāṃ kṛtsnam eva sarvaṃ yajñaṃ dadhāti / (5.3) Par.?
eṣā hy ato gharmam pinvate / (5.4) Par.?
eṣo tatra prāyaścittiḥ kriyate // (5.5) Par.?
atha yad yajñasya hvalet tat samanvīkṣya juhuyād dīkṣopasatsv āhavanīye prasuta āgnīdhre / (6.1) Par.?
vi vā etad yajñasya parva sraṃsate yaddhvalati / (6.2) Par.?
sā yaiva tarhi tatra devatā bhavati tayaivaitad bhiṣajyati tayā saṃdadhāti // (6.3) Par.?
atha yadi skandet tad adbhir upaninayet / (7.1) Par.?
adbhir vā idaṃ sarvam āptaṃ sarvasyaivāptyai vaiṣṇavavāruṇyarcā / (7.2) Par.?
yad vā idaṃ kiṃ cārcchati varuṇa evedaṃ sarvam ārpayati / (7.3) Par.?
yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtāv iti / (7.4) Par.?
yajño vai viṣṇuḥ / (7.5) Par.?
tasyaitad ārcchati / (7.6) Par.?
varuṇo vā ārpayitā / (7.7) Par.?
tad yasyāś caivaitad devatāyā ārcchati yo ca devatārpayati tābhyām avaitad ubhābhyām bhiṣajyaty ubhābhyāṃ saṃdadhāti // (7.8) Par.?
atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu / (8.1) Par.?
yaṃ kaṃ ca lokam agan yajñas tato me bhadram abhūd ity evaitad āha // (8.2) Par.?
taddha smaitad āruṇir āha kiṃ sa yajeta yo yajñasya vyṛddhyā pāpīyān manyeta / (9.1) Par.?
yajñasya vā ahaṃ vyṛddhyā śreyān bhavāmīti / (9.2) Par.?
etaddha sma sa tad abhyāha yad etā āśiṣa upagacchati // (9.3) Par.?
Duration=0.065106868743896 secs.