Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): gavām ayana, gavāmayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16382
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yā vai dīkṣā sā niṣat tat sattram / (1.1) Par.?
tasmād enān āsata ity āhuḥ / (1.2) Par.?
atha yat tato yajñaṃ tanvate tad yanti / (1.3) Par.?
tan nayati yo netā bhavati / (1.4) Par.?
sa tasmād enān yantīty āhuḥ // (1.5) Par.?
yā ha dīkṣā sā niṣat tat sattraṃ tad ayanaṃ tat sattrāyaṇam / (2.1) Par.?
atha yat tato yajñasyodṛcaṃ gatvottiṣṭhanti tad utthānam / (2.2) Par.?
tasmād enān udasthur ity āhuḥ / (2.3) Par.?
iti nu purastādvadanam // (2.4) Par.?
atha dīkṣiṣyamāṇāḥ samavasyanti / (3.1) Par.?
te yady agniṃ ceṣyamāṇā bhavanty araṇiṣv evāgnīnt samārohyopasamāyanti / (3.2) Par.?
yatra prājāpatyena paśunā yakṣyamāṇā bhavanti mathitvopasamādhāyoddhṛtyāhavanīyaṃ yajanta etena prājāpatyena paśunā // (3.3) Par.?
tasya śiro nidadhati / (4.1) Par.?
teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati // (4.2) Par.?
atha yad ahar eṣāṃ dīkṣā samaity araṇiṣv evāgnīnt samārohyopasamāyanti yatra dīkṣiṣyamāṇā bhavanti / (5.1) Par.?
gṛhapatir eva prathamo manthate madhyam prati śālāyāḥ / (5.2) Par.?
athetareṣām ardhā dakṣiṇata upaviśanty ardhā uttarataḥ / (5.3) Par.?
mathitvopasamādhāyaikaikam evolmukam ādāyopasamāyanti gṛhapater gārhapatyam / (5.4) Par.?
gṛhapater eva gārhapatyād uddhṛtyāhavanīyaṃ dīkṣante / (5.5) Par.?
teṣāṃ samāna āhavanīyo bhavati nānā gārhapatyā dīkṣopasatsu // (5.6) Par.?
atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān / (6.1) Par.?
vaisarjinānāṃ kāle prācyaḥ patnya upasamāyanti / (6.2) Par.?
prajahaty etān aparān agnīn / (6.3) Par.?
huta eva vaisarjine // (6.4) Par.?
rājānam praṇayati / (7.1) Par.?
udyata evaiṣa āgnīdhrīyo 'gnir bhavati / (7.2) Par.?
athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti / (7.3) Par.?
tair eva teṣām ulmukaiḥ praghnantīti sa smāha yājñavalkyo ye tathā kurvantīti / (7.4) Par.?
etan nv ekam ayanam // (7.5) Par.?
athedaṃ dvitīyam / (8.1) Par.?
araṇiṣv evāgnīnt samārohyopasamāyanti yatra prājāpatyena paśunā yakṣyamāṇā bhavanti / (8.2) Par.?
mathitvopasamādhāyoddhṛtyāhavanīyaṃ yajanta etena prājāpatyena paśunā // (8.3) Par.?
tasya śiro nidadhati / (9.1) Par.?
teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati // (9.2) Par.?
atha yad ahar eṣāṃ dīkṣā samaity araṇiṣv evāgnīnt samārohyopasamāyanti yatra dīkṣiṣyamāṇā bhavanti / (10.1) Par.?
gṛhapatir eva prathamo manthate 'thetare paryupaviśya manthante / (10.2) Par.?
te jātaṃ jātam evānupraharanti gṛhapater gārhapatye / (10.3) Par.?
gṛhapater eva gārhapatyād uddhṛtyāhavanīyaṃ dīkṣante / (10.4) Par.?
teṣāṃ samāna āhavanīyo bhavati samāno gārhapatyo dīkṣopasatsu // (10.5) Par.?
atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān / (11.1) Par.?
vaisarjinānāṃ kāle prācyaḥ patnya upasamāyanti / (11.2) Par.?
prajahaty etam aparam agniṃ / (11.3) Par.?
huta eva vaisarjine // (11.4) Par.?
rājānam praṇayati / (12.1) Par.?
udyata evaiṣa āgnīdhrīyo 'gnir bhavati / (12.2) Par.?
athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti / (12.3) Par.?
samadam u haiva te kurvanti / (12.4) Par.?
samaddhainān vindati / (12.5) Par.?
artukā ha bhavanti / (12.6) Par.?
api ha tam ardhaṃ samad vindati yasminn ardhe yajante ye tathā kurvanti / (12.7) Par.?
etad dvitīyam ayanam // (12.8) Par.?
athedaṃ tṛtīyam / (13.1) Par.?
gṛhapater evāraṇyoḥ saṃvadante / (13.2) Par.?
ya ito 'gnir janiṣyate sa naḥ saha yad anena yajñena jeṣyāmo 'nena paśubandhena tan naḥ saha / (13.3) Par.?
saha naḥ sādhukṛtyā / (13.4) Par.?
ya eva pāpaṃ karavat tasyaiva tad ity evam uktvā gṛhapatir eva prathamaḥ samārohayate / (13.5) Par.?
athetarebhyaḥ samārohayati / (13.6) Par.?
svayaṃ vaiva samārohayante / (13.7) Par.?
ta āyanti yatra prājāpatyena paśunā yakṣyamāṇā bhavanti / (13.8) Par.?
mathitvopasamādhāyoddhṛtyāhavanīyaṃ yajanta etena prājāpatyena paśunā // (13.9) Par.?
tasya śiro nidadhati / (14.1) Par.?
teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati // (14.2) Par.?
atha yad ahar eṣāṃ dīkṣā samaiti gṛhapater evāraṇyoḥ saṃvadante / (15.1) Par.?
ya ito 'gnir janiṣyate sa naḥ saha / (15.2) Par.?
yad anena yajñena jeṣyāmo 'nena sattreṇa tan naḥ saha / (15.3) Par.?
saha naḥ sādhukṛtyā / (15.4) Par.?
ya eva pāpaṃ karavat tasyaiva tad ity evam uktvā gṛhapatir eva prathamaḥ samārohayate / (15.5) Par.?
athetarebhyaḥ samārohayati / (15.6) Par.?
svayaṃ vaiva samārohayante / (15.7) Par.?
ta āyanti yatra dīkṣiṣyamāṇā bhavanti / (15.8) Par.?
mathitvopasamādhāyoddhṛtyāhavanīyaṃ dīkṣante / (15.9) Par.?
teṣāṃ samāna āhavanīyo bhavati samāno gārhapatyo dīkṣopasatsu // (15.10) Par.?
atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān / (16.1) Par.?
vaisarjinānāṃ kāle prācyaḥ patnya upasamāyanti / (16.2) Par.?
prajahaty etam aparam agnim / (16.3) Par.?
huta eva vaisarjine // (16.4) Par.?
rājānam praṇayati / (17.1) Par.?
udyata evaiṣa āgnīdhrīyo 'gnir bhavati / (17.2) Par.?
athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti / (17.3) Par.?
tat tat kṛtaṃ nākṛtam / (17.4) Par.?
yan nānādhiṣṇyā bhavanti varīyān ākāśo 'sat paricaraṇāyeti / (17.5) Par.?
atha yan nānāpuroḍāśā bhūyo havir ucchiṣṭam asat samāptyā iti // (17.6) Par.?
atha yena sattreṇa devāḥ kṣipra eva pāpmānam apāghnatemāṃ jitim ajayan yaiṣām iyaṃ jitis tad ata udyataḥ / (18.1) Par.?
ekagṛhapatikā vai devā ekapuroḍāśā ekadhiṣṇyāḥ kṣipra eva pāpmānam apāghnata kṣipre prājāyanta / (18.2) Par.?
tatho evaita ekagṛhapatikā ekapuroḍāśā ekadhiṣṇyāḥ kṣipra eva pāpmānam apaghnate kṣipre prajāyante // (18.3) Par.?
athādaḥ pūrvasminn udīcīnavaṃśā śālā bhavati / (19.1) Par.?
tan mānuṣam / (19.2) Par.?
samāna āhavanīyo bhavati nānā gārhapatyāḥ / (19.3) Par.?
tad vikṛṣṭam / (19.4) Par.?
gṛhapater eva gārhapatye jāghanyā patnīḥ saṃyājayanti / (19.5) Par.?
ājyenetare pratiyajanta āsate / (19.6) Par.?
tad vikṛṣṭam // (19.7) Par.?
athātra prācīnavaṃśā śālā bhavati / (20.1) Par.?
tad devatrā / (20.2) Par.?
samāna āhavanīyo bhavati samāno gārhapatyaḥ samāna āgnīdhrīyaḥ / (20.3) Par.?
tad etat sattraṃ samṛddham / (20.4) Par.?
yathaikāhaḥ samṛddha evaṃ tasya na hvalāsti / (20.5) Par.?
tasyaiṣaiva samānyāvṛd yad anyad dhiṣṇyebhyaḥ // (20.6) Par.?
Duration=0.31837296485901 secs.