Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya, vājapeya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14526
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devāśca vā asurāśca / (1.1) Par.?
ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataścerus te 'timānenaiva parābabhūvus tasmānnātimanyeta parābhavasya haitan mukhaṃ yad atimānaḥ // (1.2) Par.?
atha devāḥ / (2.1) Par.?
anyonyasminneva juhvataścerus tebhyaḥ prajāpatirātmānam pradadau yajño haiṣāmāsa yajño hi devānām annam // (2.2) Par.?
te hocuḥ / (3.1) Par.?
kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta // (3.2) Par.?
sa bṛhaspatiḥ / (4.1) Par.?
savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ // (4.2) Par.?
tadye ha sma purā vājapeyena yajante / (5.1) Par.?
etāṃ ha smaivordhvāṃ diśamutkrāmanti tata aupāvinaiva jānaśruteyena pratyavarūḍhaṃ tato 'rvācīnam pratyavarohanti // (5.2) Par.?
tenendro 'yajata / (6.1) Par.?
sa idaṃ sarvamabhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitāmevordhvāṃ diśamudakrāmat // (6.2) Par.?
tadye ha sma purā vājapeyena yajante / (7.1) Par.?
etāṃ ha smaivordhvāṃ diśamutkrāmanti tata aupāvinaiva jānaśruteyena pratyavarūḍhaṃ tato 'rvācīnam pratyavarohanti // (7.2) Par.?
sa yo vājapeyena yajate / (8.1) Par.?
sa idaṃ sarvam bhavati sa idaṃ sarvamujjayati prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ // (8.2) Par.?
tadāhuḥ / (9.1) Par.?
na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti // (9.2) Par.?
tad u vai yajetaiva / (10.1) Par.?
ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva // (10.2) Par.?
sa vā eṣa brāhmaṇasyaiva yajñaḥ / (11.1) Par.?
yad enena bṛhaspatirayajata brahma hi bṛhaspatirbrahma hi brāhmaṇo 'tho rājanyasya yad enenendro 'yajata kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ // (11.2) Par.?
rājña eva rājasūyam / (12.1) Par.?
rājā vai rājasūyeneṣṭvā bhavati na vai brāhmaṇo rājyāyālamavaraṃ vai rājasūyam paraṃ vājapeyam // (12.2) Par.?
rājā vai rājasūyeneṣṭvā bhavati / (13.1) Par.?
samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam // (13.2) Par.?
sa yo vājapeyeneṣṭvā samrāḍ bhavati / (14.1) Par.?
sa idaṃ sarvaṃ saṃvṛṅkte sa karmaṇaḥ karmaṇaḥ purastādetāṃ sāvitrīmāhutiṃ juhoti deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāyeti // (14.2) Par.?
tadyathaivādo bṛhaspatiḥ / (15.1) Par.?
savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati // (15.2) Par.?
tasmādāha / (16.1) Par.?
deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati // (16.2) Par.?
Duration=0.066009044647217 secs.