Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana, dīkṣā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16338
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vanīvāhyetāgnim bibhrad ity āhuḥ / (1.1) Par.?
devāś cāsurāś cobhaye prājāpatyā aspardhanta / (1.2) Par.?
te devāś cakram acarañcālam asurā āsan / (1.3) Par.?
te devāś cakreṇa caranta etat karmāpaśyan / (1.4) Par.?
cakreṇa hi vai devāś caranta etat karmāpaśyan / (1.5) Par.?
tasmād anasa eva pauroḍāśeṣu yajūṃṣy anaso 'gnau // (1.6) Par.?
sa yo vanīvāhyate devān karmaṇaiti / (2.1) Par.?
daivaṃ hāsya karma kṛtam bhavati / (2.2) Par.?
atha yo na vanīvāhyate 'surān karmaṇaiti / (2.3) Par.?
asuryaṃ hāsya karma kṛtam bhavati // (2.4) Par.?
taddhaika āhuḥ svayaṃ vā eṣa vanīvāhitaḥ / (3.1) Par.?
viṣṇukramair vā eṣa prayāti vātsapreṇāvasyatīti / (3.2) Par.?
na tathā vidyāt / (3.3) Par.?
daivaṃ vā asya tat prayāṇaṃ yadviṣṇukramā daivam avasānaṃ yad vātsapram / (3.4) Par.?
athāsyedam mānuṣam prayāṇaṃ yad idam prayāti mānuṣam avasānaṃ yad avasyati // (3.5) Par.?
prajāpatir eṣo 'gniḥ / (4.1) Par.?
ubhayam v etat prajāpatir yac ca devā yac ca manuṣyāḥ / (4.2) Par.?
tad yad viṣṇukramavātsapre bhavato yad v evāsya daivaṃ rūpaṃ tad asya tena saṃskaroti / (4.3) Par.?
atha yad vanīvāhyate yad evāsya mānuṣaṃ rūpaṃ tad asya tena saṃskaroti / (4.4) Par.?
sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān vanīvāhyate / (4.5) Par.?
tasmād u vanīvāhyetaiva // (4.6) Par.?
sa yad ahaḥ prayāsyant syāt tad ahar uttarato 'gneḥ prāg ana upasthāpyāthāsmint samidham ādadhāti / (5.1) Par.?
etad vā enaṃ devā eṣyantam purastād annenāprīṇann etayā samidhā / (5.2) Par.?
tathaivainam ayam etad eṣyantam purastād annena prīṇāty etayā samidhā // (5.3) Par.?
samidhāgniṃ duvasyateti samidhāgniṃ namasyateti / (6.1) Par.?
etad ghṛtair bodhayatātithim āsmin havyā juhotaneti ghṛtair aha bodhayatātithim o asmin havyāni juhutety etat / (6.2) Par.?
buddhavatyetyāyai hy enam etad bodhayati // (6.3) Par.?
athainam udyacchaty ud u tvā viśve devā agne bharantu cittibhir iti / (7.1) Par.?
viśve vā etam agre devāś cittibhir udabharan / (7.2) Par.?
etaddhy eṣāṃ tadā cittam āsīt / (7.3) Par.?
tathaivainam ayam etac citibhir udbharati / (7.4) Par.?
etaddhy asya tadā cittam bhavati / (7.5) Par.?
sa no bhava śivas tvaṃ supratīko vibhāvasur iti yathaiva yajus tathā bandhuḥ / (7.6) Par.?
taṃ dakṣiṇata udañcam ādadhāti / (7.7) Par.?
tasyokto bandhuḥ / (7.8) Par.?
sthālyāṃ gārhapatyaṃ samupyāparam ādadhāti / (7.9) Par.?
sa yadi kāmayetopādhirohet pārśvato vā vrajet // (7.10) Par.?
athānaḍvāhau yunakti dakṣiṇam agre 'tha savyam / (8.1) Par.?
evaṃ devatretarathā mānuṣe / (8.2) Par.?
sa yāṃ kāṃ ca diśaṃ yāsyant syāt prāṅ evāgre prayāyāt / (8.3) Par.?
prācī hi dig agneḥ / (8.4) Par.?
svām eva tad diśam anu prayāti // (8.5) Par.?
pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam iti pred agne tvaṃ jyotiṣmān yāhi śivebhir arcibhir dīpyamānair iti / (9.1) Par.?
etad bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajā iti bṛhadbhir arcibhir dīpyamānair mā hiṃsīr ātmanā prajā ity etat // (9.2) Par.?
sa yadākṣa utsarjet athaitad yajur japed asuryā vā eṣā vāg yākṣasya tām etacchamayati tām etad devatrā karoti // (10.1) Par.?
yad v evaitad yajur japati yasmin vai kasmiṃś cāhite 'kṣa utsarjati tasyaiva sā vāg bhavati / (11.1) Par.?
tad yad agnāv āhite 'kṣa utsarjaty agner eva sā vāg bhavati / (11.2) Par.?
agnim eva tad devā upāstuvann upāmahayan / (11.3) Par.?
tathaivainam ayam etad upastauty upamahayati / (11.4) Par.?
akrandad agni stanayann iva dyaur iti tasyokto bandhuḥ // (11.5) Par.?
sa yadi purā vasatyai vimuñceta anasy evāgniḥ syāt / (12.1) Par.?
atha yadā vasatyai vimuñceta prāg ana upasthāpyottarata uddhatyāvokṣati / (12.2) Par.?
yatrainam upāvaharati taṃ dakṣiṇata udañcam upāvaharati / (12.3) Par.?
tasyokto bandhuḥ // (12.4) Par.?
athāsmint samidham ādadhāti / (13.1) Par.?
etad vā enaṃ devā īyivāṃsam upariṣṭād annenāprīṇann etayā samidhā / (13.2) Par.?
tathaivainam ayam etad īyivāṃsam upariṣṭād annena prīṇāty etayā samidhā // (13.3) Par.?
pra prāyam agnir bharatasya śṛṇva iti / (14.1) Par.?
prajāpatir vai bharataḥ / (14.2) Par.?
sa hīdaṃ sarvam bibharti / (14.3) Par.?
vi yat sūryo na rocate bṛhadbhā iti vi yat sūrya iva rocate bṛhadbhā ity etat / (14.4) Par.?
abhi yaḥ pūrum pṛtanāsu tasthāv iti / (14.5) Par.?
pūrur ha nāmāsurarakṣasam āsa / (14.6) Par.?
tam agniḥ pṛtanāsv abhitaṣṭhau / (14.7) Par.?
dīdāya daivyo atithiḥ śivo na iti dīpyamāno daivo 'tithiḥ śivo na ity etat / (14.8) Par.?
sthitavatyā vasatyai hy enaṃ tat sthāpayati // (14.9) Par.?
athātaḥ sampad eva / (15.1) Par.?
samidham prathamenādadhāti / (15.2) Par.?
udyacchaty ekena / (15.3) Par.?
prayātyekena / (15.4) Par.?
akṣam ekenānumantrayate / (15.5) Par.?
samidham eva pañcamenādadhāti / (15.6) Par.?
tat pañca / (15.7) Par.?
pañcacitiko 'gniḥ / (15.8) Par.?
pañcartavaḥ saṃvatsaraḥ / (15.9) Par.?
saṃvatsaro 'gniḥ / (15.10) Par.?
yāvān agnir yāvaty asya mātrā tāvat tad bhavati // (15.11) Par.?
Duration=0.12872886657715 secs.