Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pitṛ worship, pitṛyajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15291
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pitryam āyuṣyaṃ svargyaṃ yaśasyaṃ puṣṭikarma ca // (1.1) Par.?
trimadhus triṇāciketas trisuparṇaḥ pañcāgniḥ ṣaḍaṅgavicchīrṣako jyeṣṭhasāmakaḥ snātaka iti paṅktipāvanāḥ // (2.1) Par.?
tadabhāve rahasyavit // (3.1) Par.?
ṛco yajūṃṣi sāmānīti śrāddhasya mahimā / (4.1) Par.?
tasmād evaṃvidaṃ sapiṇḍam apy āśayet // (4.2) Par.?
rākṣoghnāni ca sāmāni svadhāvanti yajūṃṣi ca / (5.1) Par.?
madhvṛco 'tha pavitrāṇi śrāvayed āśayañśanaiḥ // (5.2) Par.?
caraṇavato 'nūcānān yonigotramantrāsaṃbaddhāñ śucīn mantravatas tryavarān ayujaḥ pūrvedyuḥ prātar eva vā nimantrya sadarbhopakᄆpteṣv āsaneṣu prāṅmukhān upaveśayaty udaṅmukhān vā // (6.1) Par.?
athaināṃs tilamiśrā apaḥ pratigrāhya gandhair mālyaiś cālaṃkṛtya / (7.1) Par.?
agnau kariṣyāmīti / (7.2) Par.?
anujñāto 'gnim upasamādhāya saṃparistīryāgnimukhāt kṛtvānnasyaiva tisra āhutīr juhoti / (7.3) Par.?
somāya pitṛpītāya svadhā namaḥ svāhā / (7.4) Par.?
yamāyāṅgirasvate pitṛmate svadhā namaḥ svāhā / (7.5) Par.?
agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ svāheti // (7.6) Par.?
taccheṣeṇānnam abhighāryānnasyaitā eva tisro juhuyāt // (8.1) Par.?
vayasāṃ piṇḍaṃ dadyāt // (9.1) Par.?
vayasāṃ hi pitaraḥ pratimayā carantīti vijñāyate // (10.1) Par.?
athetarat sāṅguṣṭhena pāṇinābhimṛśati // (11.1) Par.?
pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti / (12.1) Par.?
antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti / (12.2) Par.?
dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti // (12.3) Par.?
Duration=0.07762885093689 secs.