Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Magic, rites with a purpose, abhicāra, poison, antidotes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8188
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
vakṣye tatparamaṃ guhyaṃ śivoktaṃ mantravṛndakam / (1.2) Par.?
pāśaṃ dhanuśca cakraṃ ca mudraraṃ śūlapaṭṭiśam // (1.3) Par.?
etairevāyudhairyuddhe mantraiḥ śatrūñjayennṛpaḥ / (2.1) Par.?
mantroddhāraḥ padmapātre ādipūrvādike likhet // (2.2) Par.?
aṣṭavargaṃ cāṣṭamaṃ ca khyātamīśānapatrake / (3.1) Par.?
oṃkāro brahmabījaṃ syāddhrīṅkāro viṣṇureva ca // (3.2) Par.?
hrīṅkāraśca śivaḥ śūle triśākhe tu kramānnyaset / (4.1) Par.?
oṃ hrīṃ hrīṃ // (4.2) Par.?
śūlaṃ gṛhītvā hastenābhrāmya cākāśasaṃmukham / (5.1) Par.?
taddarśanāndrahā nāgā dṛṣṭvā vā nāśamāpnuyuḥ // (5.2) Par.?
dhūmārakte karaṃ madhye dhyātvā khe cintayennaraḥ / (6.1) Par.?
duṣṭā nāgā grahā meghā vinaśyanti ca rākṣasāḥ // (6.2) Par.?
trilokānrakṣayenmantro martyalokasya kā kathā / (7.1) Par.?
oṃ jūṃ sūṃ hūṃ phaṭ // (7.2) Par.?
khādirānkīlakānaṣṭau kṣetre saṃmantrya vinyaset / (8.1) Par.?
na tatra vajrapātasya sphūrjathvāderupadravaḥ // (8.2) Par.?
garuḍoktairmahāmantraiḥ kīlakānaṣṭa mantrayet / (9.1) Par.?
ekaviṃśativārāṇi kṣetre tu nikhanenniśi // (9.2) Par.?
vidyunmūṣakavajrādisamupadrava eva ca / (10.1) Par.?
harakṣamalavarayū binduyuktaḥ sadāśivaḥ // (10.2) Par.?
oṃ hrāṃ sadāśivāya namaḥ / (11.1) Par.?
tarjanyā vinyasetpiṇḍaṃ dāḍimīkusumaprabham // (11.2) Par.?
tasyaiva darśanādduṣṭā meghavidyuddīpādayaḥ / (12.1) Par.?
rākṣasā bhūtaḍākinyaḥ pradravanti diśo daśa // (12.2) Par.?
oṃ hrīṃ gaṇeśāya namaḥ / (13.1) Par.?
stambhanādicakrāya namaḥ / (13.2) Par.?
oṃ aiṃ brahayaintrai lokyaḍāmarāya namaḥ // (13.3) Par.?
bhairavaṃ piṇḍamākhyātaṃ viṣapāpagrahāpaham / (14.1) Par.?
kṣetrasya rakṣaṇaṃ bhūtarākṣasādeḥ pramardanam // (14.2) Par.?
oṃ namaḥ / (15.1) Par.?
indravajraṃ kare dhyātvā duṣṭameghādivāraṇam / (15.2) Par.?
viṣaśatrugaṇā bhūtā naśyante vajramudrayā // (15.3) Par.?
oṃ kṣuṃ namaḥ / (16.1) Par.?
smaretpāśaṃ vāmahaste viṣabhūtādi naśyati / (16.2) Par.?
oṃ hrāṃ namaḥ / (16.3) Par.?
hareduccāraṇānmantro viṣameghagrahādikān // (16.4) Par.?
dhyātvā kṛtāntaṃ ca dahecchedakāstreṇa vai jagat / (17.1) Par.?
oṃ kṣṇaṃ namaḥ / (17.2) Par.?
dhyātvā tu bhairavaṃ kuryāndrahabhūtaviṣāpaham // (17.3) Par.?
oṃ lasaddijihvākṣa svāhā / (18.1) Par.?
kṣetrādau grahabhūtādiviṣapakṣinivāraṇam // (18.2) Par.?
oṃ kṣva namaḥ / (19.1) Par.?
raktena paṭahe likhya śabdāt tresurgrahādayaḥ / (19.2) Par.?
oṃ mara mara māraya māraya svāhā / (19.3) Par.?
oṃ huṃ phaṭ svāhā // (19.4) Par.?
śūlaṃ cāṣṭaśatair mantrya bhrāmaṇācchatruvṛndahṛt / (20.1) Par.?
ūrdhvaśaktinipātena adhaḥ śaktiṃ nikuñcayet // (20.2) Par.?
pūrake pūritā mantrāḥ kumbhakena sumantritāḥ / (21.1) Par.?
praṇavenāpyāyitāste manavastadudīritāḥ / (21.2) Par.?
evamāpyāyitā mantrā bhṛtyavatphaladāyakāḥ // (21.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣādiharamantravṛndanirūpaṇaṃ nāma viṃśo 'dhyāyaḥ // (22.1) Par.?
Duration=0.066694021224976 secs.