Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8219
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rudra uvāca / (1.1) Par.?
punardevārcanaṃ brūhi hṛṣīkeśa gadādhara / (1.2) Par.?
śṛṇvato nāsti tṛptirme gadatastava pūjanam // (1.3) Par.?
hariruvāca / (2.1) Par.?
hayagrīvasya devasya pūjanaṃ kathayāmi te / (2.2) Par.?
tacchṛṇuṣva jagannātho yena viṣṇuḥ pratuṣyati // (2.3) Par.?
mūlamantraṃ mahādeva hayagrīvasya vācakam / (3.1) Par.?
pravakṣyāmi paraṃ puṇyaṃ tadādau śṛṇu śaṅkara // (3.2) Par.?
oṃ saiṃ kṣaiṃ śirase namaḥ iti praṇavasaṃyutaḥ / (4.1) Par.?
ayaṃ navākṣaro mantraḥ sarvavidyāpradāyakaḥ // (4.2) Par.?
asyāṅgāni mahādeva tāñchṛṇuṣva vṛṣadhvaja / (5.1) Par.?
oṃ kṣāṃ hṛdayāya namaḥ / (5.2) Par.?
oṃ kṣīṃ śirase svāhā śiraḥ proktaṃ kṣūṃ vaṣaṭ tathā // (5.3) Par.?
oṃ kārayuktā devasya śikhā jñeyā vṛṣadhvaja / (6.1) Par.?
oṃ kṣaiṃ kavacāya huṃ vai kavacaṃ parikīrtitam // (6.2) Par.?
oṃ kṣaiṃ netratrayāya vauṣaṭ netraṃ devasya kīrtitam / (7.1) Par.?
oṃ haḥ astrāya phaṭ astraṃ devasya kīrtitam // (7.2) Par.?
pūjāvidhiṃ pravakṣyāmi tanme nigadataḥ śṛṇu / (8.1) Par.?
ādau snātvā tathācamya tato yāgagṛhaṃ vrajet // (8.2) Par.?
tataḥ praviśya vidhivat kuryād vaṃ śoṣaṇādikam / (9.1) Par.?
yaṃ kṣaiṃ ramiti bījaiśca kaṭhinīkṛtya lamiti // (9.2) Par.?
aṇḍamutpādya ca tataḥ oṃ kāreṇaiva bhedayet / (10.1) Par.?
aṇḍamadhye hayagrīvamātmānaṃ paricintayet // (10.2) Par.?
śaṅkhakundendudhavalaṃ mṛṇālarajataprabham / (11.1) Par.?
gokṣīrasadṛśaṃ tadvat sūryakoṭisamaprabham / (11.2) Par.?
śaṅkhaṃ cakraṃ gadāṃ padmaṃ dhārayantaṃ caturbhujam // (11.3) Par.?
kirīṭinaṃ kuṇḍalinaṃ vanamālāsamanvitam / (12.1) Par.?
sucakraṃ sukapolaṃ ca pītāmbaradharaṃ vibhum // (12.2) Par.?
bhāvayitvā mahātmānaṃ sarvadevaiḥ samanvitam / (13.1) Par.?
aṅgamantraistato nyāsaṃ mūlamantreṇa vai tathā // (13.2) Par.?
tataśca darśayenmudrāṃ śaṅkhapadmādikāṃ śubhām / (14.1) Par.?
dhyāyeddhyātvārcayedviṣṇuṃ mūlamantreṇa śaṅkara // (14.2) Par.?
tataścāvāhayedrudra devatā āsanasya yāḥ / (15.1) Par.?
oṃ hayagrīvāsanasya āgacchata ca devatāḥ // (15.2) Par.?
āvāhya maṇḍale tāstu pūjayetsvastikādike / (16.1) Par.?
dvāre dhāturvidhātuśca pūjā kāryā vṛṣadhvaja // (16.2) Par.?
samastaparivārāya acyutāya nama iti / (17.1) Par.?
asya madhye 'rcanaṃ kāryaṃ dvāre gaṅgāṃ ca pūjayet // (17.2) Par.?
yamunāṃ ca mahādevīṃ śaṅkhapadmanidhī tathā / (18.1) Par.?
garuḍaṃ pūjayedagre madhye śaktiṃ ca pūjayet // (18.2) Par.?
ādhārākhyāṃ mahādeva tataḥ kūrmaṃ samarcayet / (19.1) Par.?
anantaṃ pṛthivīṃ paścāddharmajñāne tato 'rcayet // (19.2) Par.?
vairāgyamatha caiśvaryamāgneyādiṣu pūjayet / (20.1) Par.?
adharmājñānāvairāgyānaiśrargyādīṃs tu pūrvataḥ // (20.2) Par.?
sattvaṃ rajastamaścaiva madhyadeśe 'tha pūjayet / (21.1) Par.?
kandaṃ nālaṃ ca padmaṃ ca madhye caiva prapūjayet // (21.2) Par.?
arkasomāgnisaṃjñānāṃ maṇḍalānāṃ hi pūjanam / (22.1) Par.?
madhyadeśe prakartavyamiti rudra prakīrtitam // (22.2) Par.?
vimalotkarṣiṇī jñānā kriyāyoge vṛṣadhvaja / (23.1) Par.?
prahvī satyā tatheśānānugrahau śaktayo hyamūḥ // (23.2) Par.?
pūrvādiṣu ca patreṣu pūjyāśca vimalādayaḥ / (24.1) Par.?
anugrahā karṇikāyāṃ pūjyā śreyo'rthibhir naraiḥ // (24.2) Par.?
praṇavādyair namo'ntaiśca caturthyantaiśca nāmabhiḥ / (25.1) Par.?
mantrairebhirmahādeva āsanaṃ paripūjayet // (25.2) Par.?
snānagandhapradānena puṣpadhūpapradānataḥ / (26.1) Par.?
dīpanaivedyadānena āsanasyārcanaṃ śubham // (26.2) Par.?
kartavyaṃ vidhinānena iti te hara kīrtitam / (27.1) Par.?
tataścāvāhayeddevaṃ hayagrīvaṃ sureśvaram // (27.2) Par.?
vāmanāsāpuṭenaiva āgacchantaṃ vicintayet / (28.1) Par.?
āgacchataḥ prayogeṇa mūlamantreṇa śaṅkara // (28.2) Par.?
āvāhanaṃ prakartavyaṃ devadevasya śaṅkhinaḥ / (29.1) Par.?
āvāhya maṇḍale tasya nyāsaṃ kuryādatandritaḥ // (29.2) Par.?
nyāsaṃ kṛtvā ca tatrasthaṃ cintayetparameśvaram / (30.1) Par.?
hayagrīvaṃ mahādevaṃ surāsuranamaskṛtam // (30.2) Par.?
indrādilokapālaiśca saṃyuktaṃ viṣṇumavyayam / (31.1) Par.?
dhyātvā pradarśayenmudrāḥ śaṅkhacakrādikāḥ śubhāḥ // (31.2) Par.?
pādyārghyācamanīyāni tato dadyācca viṣṇave / (32.1) Par.?
snāpayecca tato devaṃ padmanābhamanāmayam // (32.2) Par.?
devaṃ saṃsthāpya vidhivadvastraṃ dadyādvṛṣadhvaja / (33.1) Par.?
tato hyācamanaṃ dadyādupavītaṃ tataḥ śubham // (33.2) Par.?
tataśca maṇḍale rudra dhyāyeddevaṃ pareśvaram / (34.1) Par.?
dhyātvā pādyādikaṃ bhūyo dadyāddevāya śaṅkara // (34.2) Par.?
dadyādbhairavadevāya mūlamantreṇa śaṅkara / (35.1) Par.?
oṃ kṣāṃ hṛdayāya namaḥ anena hṛdayaṃ yajet // (35.2) Par.?
oṃ kṣīṃ śirase namaśca śirasaḥ pūjanaṃ bhavet / (36.1) Par.?
oṃ kṣūṃ śikhāyai namaśca śikhāmetena pūjayet // (36.2) Par.?
oṃ kṣaiṃ kavacāya namaḥ kavacaṃ paripūjayet / (37.1) Par.?
oṃ kṣaiṃ netrāya namaśca netraṃ cānena pūjayet // (37.2) Par.?
oṃ kṣaḥ astrāya nama iti astraṃ cānena pūjayet / (38.1) Par.?
hṛdayaṃ ca śiraścaiva śikhāṃ ca kavacaṃ tathā // (38.2) Par.?
pūrvādiṣu pradeśeṣu hyetāstu paripūjayet / (39.1) Par.?
koṇeṣvastraṃ yajedrudra netraṃ madhye prapūjayet // (39.2) Par.?
pūjayetparamāṃ devīṃ lakṣmīṃ lakṣmīpradāṃ śubhām / (40.1) Par.?
śaṅkhaṃ padmaṃ tathā cakraṃ gadāṃ pūrvādito 'rcayet // (40.2) Par.?
khaḍgaṃ ca musalaṃ pāśamaṅkuśaṃ saśaraṃ dhanuḥ / (41.1) Par.?
pūjayetpūrvato rudra ebhirmantraiḥ svanāmakaiḥ // (41.2) Par.?
śrīvatsaṃ kaustubhaṃ mālāṃ tathā pītāmbaraṃ śubham / (42.1) Par.?
pūjayetpūrvato rudra śaṅkhacakragadādharam // (42.2) Par.?
brahmāṇaṃ nāradaṃ siddhaṃ guruṃ paraguruṃ tathā / (43.1) Par.?
gurośca pāduke tadvatparamasya gurostathā // (43.2) Par.?
indraṃ savāhanaṃ cātha parivārayutaṃ tathā / (44.1) Par.?
agniṃ yamaṃ nirṛtiṃ ca varuṇaṃ vāyumeva ca // (44.2) Par.?
somamīśānamevaṃ vai brahmāṇaṃ paripūjayet / (45.1) Par.?
pūrvādikordhvaparyantaṃ pūjayedvṛṣabhadhvaja // (45.2) Par.?
vajraṃ śaktiṃ tathā daṇḍaṃ khaḍgaṃ pāśaṃ dhvajaṃ gadām / (46.1) Par.?
triśūlaṃ cakrapadme ca āyudhānyatha pūjayet // (46.2) Par.?
viṣvaksenaṃ tato devamaiśānyāṃ diśi pūjayet / (47.1) Par.?
ebhirmantrair namo'ntaiśca praṇavādyairvṛṣadhvaja // (47.2) Par.?
pūjā kāryā mahādeva hyanantasya vṛṣadhvaja / (48.1) Par.?
devasya mūlamantreṇa pūjā kāryā vṛṣadhvaja // (48.2) Par.?
gandhaṃ puṣpaṃ tathā dhūpaṃ dīpaṃ naivedyameva ca / (49.1) Par.?
pradakṣiṇaṃ namaskāraṃ japyaṃ tasmai samarpayet // (49.2) Par.?
stuvīta cānyā stutyā praṇavādyairvṛṣadhvaja / (50.1) Par.?
oṃ namo hayaśirase vidyādhyakṣāya vai namaḥ // (50.2) Par.?
namo vidyāsvarūpāya vidyādātre namonamaḥ / (51.1) Par.?
namaḥ śāntāya devāya triguṇāyātmane namaḥ // (51.2) Par.?
surāsuranihantre ca sarvaduṣṭavināśine / (52.1) Par.?
sarvalokādhipataye brahmarūpāya vai namaḥ // (52.2) Par.?
namaśceśvaravandyāya śaṅkhacakradharāya ca / (53.1) Par.?
nama ādyāya dāntāya sarvasattvahitāya ca // (53.2) Par.?
triguṇāyāguṇāyaiva brahmaviṣṇusvarūpiṇe / (54.1) Par.?
kartre hartre sureśāya sarvagāya namonamaḥ // (54.2) Par.?
ityevaṃ saṃstavaṃ kṛtvā devadevaṃ vicintayet / (55.1) Par.?
hṛtpadme vimale rudra śaṅkhacakragadādharam // (55.2) Par.?
sūryakoṭipratīkāśaṃ sarvāvayavasundaram / (56.1) Par.?
hayagrīvo mahīśeśaṃ paramātmānamavyayam // (56.2) Par.?
iti te kathitā pūjā hayagrīvasya śaṅkara / (57.1) Par.?
yaḥ paṭhet parayā bhaktyā sa gacchetparamaṃ padam // (57.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hayagrīvapūjāvidhir nāma catustriṃśo 'dhyāyaḥ // (58.1) Par.?
Duration=0.21206212043762 secs.