Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Magic, rites with a purpose, abhicāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8240
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
oṃ viśvāvasurnāma gandharvaḥ kanyānāmadhipatirlabhāmi te kanyāṃ samutpādya tasmai viśvāvasave svāhā / (1.2) Par.?
strīlābho mantrajāpyācca kālarātriṃ vadāmyaham // (1.3) Par.?
oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hana hana daha daha māṃsarudhiraṃ paca paca ṛkṣapatni svāhā / (2.1) Par.?
na tithirna ca nakṣatraṃ nopavāso vidhīyate // (2.2) Par.?
kruddho raktena saṃmārjya karau tābhyāṃ pragṛhya ca / (3.1) Par.?
pradoṣe saṃjapelliṅgamāmapātraṃ ca mārayet / (3.2) Par.?
oṃ namaḥ sarvatoyantrāṇyetadyathā jambhani mohani sarvaśatruvidāriṇi rakṣa rakṣa māmamukaṃ sarvabhayopadravebhyaḥ svāhā / (3.3) Par.?
śukre naṣṭe mahādeva vakṣye 'haṃ dvijapādiha // (3.4) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaśyādisādhikamantranirūpaṇaṃ nāmaikacatvāriṃśo 'dhyāyaḥ // (4.1) Par.?
Duration=0.026265144348145 secs.