Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8333
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
sarvatīrthāni vakṣyāmi gaṅgā tīrthottamottamā / (1.2) Par.?
sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā // (1.3) Par.?
gaṅgādvāre prayāge ca gaṅgāsāgarasaṅgame / (2.1) Par.?
prayāgaṃ paramaṃ tīrthaṃ mṛtānāṃ bhuktimuktidam // (2.2) Par.?
sevanātkṛtapiṇḍānāṃ pāpajit kāmadaṃ nṛṇām / (3.1) Par.?
vārāṇasī paraṃ tīrthaṃ viśveśo yatra keśavaḥ // (3.2) Par.?
kurukṣetraṃ paraṃ tīrthaṃ dānādyairbhuktimuktidam / (4.1) Par.?
prabhāsaṃ paraṃ tīrthaṃ somanātho hi tatra ca // (4.2) Par.?
dvārakā ca purī ramyā bhuktimuktipradāyikā / (5.1) Par.?
prācī sarasvatī puṇyā saptasārasvataṃ param // (5.2) Par.?
kedāraṃ sarvapāpaghnaṃ sambhalagrāma uttamaḥ / (6.1) Par.?
naranārāyaṇaṃ tīrthaṃ muktyai badarikāśramaḥ // (6.2) Par.?
śvetadvīpaṃ purī māyā naimiṣaṃ puṣkaraṃ param / (7.1) Par.?
ayodhyā cārghyatīrthaṃ tu citrakūṭaṃ ca gomatī // (7.2) Par.?
vaināyakaṃ mahītīrthaṃ rāmagiryāśramaṃ param / (8.1) Par.?
kāñcīpurī tuṅgabhadrā śrīśailaṃ setubandhanam // (8.2) Par.?
rāmeśvaraṃ paraṃ tīrthaṃ kārttikeyaṃ tathottamam / (9.1) Par.?
bhṛgutuṅgaṃ kāmatīrthaṃ tīrthaṃ cāmarakaṇṭakam // (9.2) Par.?
ujjayinyāṃ mahākālaḥ kubjake śrīdharo hariḥ / (10.1) Par.?
kubjāmrakaṃ mahātīrthaṃ kālasarpiśca kāmadam // (10.2) Par.?
mahākeśī ca kāverī candrabhāgā vipāśayā / (11.1) Par.?
ekāmraṃ ca tathā tīrthaṃ brahmeśaṃ devakoṭakam // (11.2) Par.?
mathurā ca purī ramyā śoṇaścaiva mahānadaḥ / (12.1) Par.?
jambūsaro mahātīrthaṃ tāni tīrthāni viddhi ca // (12.2) Par.?
sūryaḥ śivo gaṇo devī hariryatra ca tiṣṭhati / (13.1) Par.?
eteṣu ca yathānyeṣu snānaṃ dānaṃ japastapaḥ // (13.2) Par.?
pūjā śrāddhaṃ piṇḍadānaṃ sarvaṃ bhavati cākṣayam / (14.1) Par.?
śālagrāmaṃ sarvadaṃ syāttīrthaṃ paśupateḥ param // (14.2) Par.?
kokāmukhaṃ ca vārāhaṃ bhāṇḍīraṃ svāmisaṃjñakam / (15.1) Par.?
lohadaṇḍe mahāviṣṇurmandāre madhusūdanaḥ // (15.2) Par.?
kāmarūpaṃ mahātīrthaṃ kāmākhyā yatra tiṣṭhati / (16.1) Par.?
puṇḍravardhanakaṃ tīrthaṃ kārtikeyaśca yatra ca // (16.2) Par.?
virajastu mahātīrthaṃ tīrthaṃ śrīpuruṣottamam / (17.1) Par.?
mahendraparvatastīrthaṃ kāverī ca nadī parā // (17.2) Par.?
godāvarī mahātīrthaṃ payoṣṇī varadā nadī / (18.1) Par.?
vindhyaḥ pāpaharaṃ tīrthaṃ narmadābheda uttamaḥ // (18.2) Par.?
gokarṇaṃ paramaṃ tīrthaṃ tīrthaṃ māhiṣmatī purī / (19.1) Par.?
kālañjaraṃ mahītīrthaṃ śuklatīrthamanuttamam // (19.2) Par.?
kṛte śauce muktidaṃ ca śārṅgadhārī tadantike / (20.1) Par.?
virajaṃ sarvadaṃ tīrthaṃ svarṇākṣaṃ tīrthamuttamam // (20.2) Par.?
nanditīrthaṃ muktidaṃ ca koṭitīrthaphalapradam / (21.1) Par.?
nāsikyaṃ ca mahātīrthaṃ govardhanamataḥ param // (21.2) Par.?
kṛṣṇaveṇī bhīmarathī gaṇḍakī yā tvirāvatī / (22.1) Par.?
tīrthaṃ bindusaraḥ puṇyaṃ viṣṇupādodakaṃ param // (22.2) Par.?
brahmadhyānaṃ paraṃ tīrthaṃ tīrtham indriyanigrahaḥ / (23.1) Par.?
damastīrthaṃ tu paramaṃ bhavaśuddhiḥ paraṃ tathā // (23.2) Par.?
jñānahrade dhyānajale rāgadveṣamalāpahe / (24.1) Par.?
yaḥ snāti mānase tīrthe sa yāti paramāṃ gatim // (24.2) Par.?
idaṃ tīrthamidaṃ neti ye narā bhedadarśinaḥ / (25.1) Par.?
teṣāṃ vidhīyate tīrthagamanaṃ tatphalaṃ ca yat // (25.2) Par.?
sarvaṃ brahmetiyo 'vaiti nātīrthaṃ tasya kiṃcana / (26.1) Par.?
eteṣu snānadānāni śrāddhaṃ piṇḍamathākṣayam // (26.2) Par.?
sarvā nadyaḥ sarvaśailāḥ tīrthaṃ devādisevitam / (27.1) Par.?
śrīraṅgaṃ ca harestīrthaṃ tāpī śreṣṭhā mahānadī // (27.2) Par.?
saptagodāvaraṃ tīrthaṃ tīrthaṃ koṇagiriḥ param / (28.1) Par.?
mahālakṣmīryatra devī praṇītā paramā nadī // (28.2) Par.?
sahyādrau devadeveśa ekavīraḥ sureśvarī / (29.1) Par.?
gaṅgādvāre kuśāvarte vindhyake nīlaparvate // (29.2) Par.?
snātvā kanakhale tīrthe sa bhavenna punarbhave / (30.1) Par.?
sūta uvāca / (30.2) Par.?
etānyanyāni tīrthāni snānādyaiḥ sarvadāni hi // (30.3) Par.?
śrutvābravīddharerbrahmā vyāsaṃ dakṣādisaṃyutam / (31.1) Par.?
etānyuktvā ca tīrthāni punas tīrthottamottamam / (31.2) Par.?
gayākhyaṃ prāha sarveṣāmakṣayaṃ brahmalokadam // (31.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarvatīrthamāhātmyaṃ nāmaikāśītitamo 'dhyāyaḥ // (32.1) Par.?
Duration=0.13101410865784 secs.