Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): raktapitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8408
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
athāto raktapittasya nidānaṃ pravadāmyaham / (1.2) Par.?
bhṛśoṣṇatiktakaṭvamlalavaṇādividāhibhiḥ // (1.3) Par.?
kodravoddālakaiścānyaistaduktair atisevitaiḥ / (2.1) Par.?
kupitaṃ paittikaiḥ pittaṃ dravaṃ raktaṃ ca mūrchati // (2.2) Par.?
tairmithastulyarūpatvamāgamya vyāpnuvaṃstanum / (3.1) Par.?
pittaraktasya vikṛteḥ saṃsargād daṣaṇādapi // (3.2) Par.?
gandhavarṇānuvṛtteṣu raktena vyapadiśyate / (4.1) Par.?
prabhavatyasṛjaḥ sthānātplīhato yakṛtaśca saḥ // (4.2) Par.?
śirogurutvamaruciḥ śītecchā dhūmako 'mlakaḥ / (5.1) Par.?
charditaś chardibaibhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ // (5.2) Par.?
lohito na hito matsyagandhāsyātvaṃ ca vijvare / (6.1) Par.?
raktahāridraharitavarṇatā nayanādiṣu // (6.2) Par.?
nīlalohitapītānāṃ varṇānāmavivecanam / (7.1) Par.?
svapne inmādadharmitvaṃ bhavatyasminbhaviṣyati // (7.2) Par.?
ūrdhvaṃ nāsākṣikarṇāsyairmeḍhrayonigudairadhaḥ / (8.1) Par.?
kupitaṃ romakūpaiśca samastaistatpravartate // (8.2) Par.?
ūrdhvaṃ sādhyaṃ kaphādyasmāttadvirecanasādhitam / (9.1) Par.?
bahvauṣadhāni pittasya vireko hi varauṣadham // (9.2) Par.?
anubandhī kapho yatra tatra tasyāpi śuddhikṛt / (10.1) Par.?
kaṣāyāḥ svādavo yasya viśuddhau śleṣmalā hitāḥ // (10.2) Par.?
kaṭutiktakaṣāyā vā ye nisargātkaphāvahāḥ / (11.1) Par.?
adho yāpyaṃ ca nāyuṣmāṃstatpracchardanasādhakam // (11.2) Par.?
alpauṣadhaṃ ca pittasya vamanaṃ nāvamauṣadham / (12.1) Par.?
anubandhi balaṃ yasya śāntapittanarasya ca // (12.2) Par.?
kaṣāyaśca hitastasya madhurā eva kevalam / (13.1) Par.?
kaphamārutasaṃspṛṣṭam asādhyam upanāmanam // (13.2) Par.?
asahyaṃ pratilomatvādasādhyādauṣadhasya ca / (14.1) Par.?
na hi saṃśodhanaṃ kiṃcidasya ca pratilominaḥ // (14.2) Par.?
śodhanaṃ pratilomaṃ ca raktapitte 'bhisarjitam / (15.1) Par.?
evamevopaśamanaṃ saṃśodhanamiheṣyate // (15.2) Par.?
saṃsṛṣṭeṣu hi doṣeṣu sarvathā chardanaṃ hitam / (16.1) Par.?
tatra doṣo 'tra gamanaṃ śivāstra iva lakṣyate // (16.2) Par.?
upadravāśca vikṛtiṃ phalatasteṣu sādhitam // (17.1) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe raktapittanidānaṃ nāmāṣṭacatvāriṃśaduttaraśatatamo 'dhyāyaḥ // (18.1) Par.?
Duration=0.058188915252686 secs.