Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8841
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭāvakra uvāca / (1.1) Par.?
ācakṣva śṛṇu vā tāta nānāśāstrāṇyanekaśaḥ / (1.2) Par.?
tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte // (1.3) Par.?
bhogaṃ karma samādhiṃ vā kuru vijña tathāpi te / (2.1) Par.?
cittaṃ nirastasarvāśam atyarthaṃ rocayiṣyati // (2.2) Par.?
āyāsāt sakalo duḥkhī nainaṃ jānāti kaścana / (3.1) Par.?
anenaivopadeśena dhanyaḥ prāpnoti nirvṛtim // (3.2) Par.?
vyāpāre khidyate yas tu nimeṣonmeṣayor api / (4.1) Par.?
tasyālasyadhurīṇasya sukhaṃ nānyasya kasyacit // (4.2) Par.?
idaṃ kṛtam idaṃ neti dvandvair muktaṃ yadā manaḥ / (5.1) Par.?
dharmārthakāmamokṣeṣu nirapekṣaṃ tadā bhavet // (5.2) Par.?
virakto viṣayadveṣṭā rāgī viṣayalolupaḥ / (6.1) Par.?
grahamokṣavihīnas tu na virakto na rāgavān // (6.2) Par.?
heyopādeyatā tāvat saṃsāraviṭapāṅkuraḥ / (7.1) Par.?
spṛhā jīvati yāvad vai nirvicāradaśāspadam // (7.2) Par.?
pravṛttau jāyate rāgo nirvṛttau dveṣa eva hi / (8.1) Par.?
nirdvandvo bālavad dhīmān evam eva vyavasthitaḥ // (8.2) Par.?
hātum icchati saṃsāraṃ rāgī duḥkhajihāsayā / (9.1) Par.?
vītarāgo hi nirduḥkhas tasminn api na khidyati // (9.2) Par.?
yasyābhimāno mokṣe 'pi dehe 'pi mamatā tathā / (10.1) Par.?
na ca jñānī na vā yogī kevalaṃ duḥkhabhāg asau // (10.2) Par.?
haro yady upadeṣṭā te hariḥ kamalajo 'pi vā / (11.1) Par.?
tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte // (11.2) Par.?
Duration=0.076182126998901 secs.