Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): midday pavamāna, twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13320
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uccā te jātam andhasa iti gāyatrī bhavati // (1) Par.?
udvad vā etad ahar yat tṛtīyaṃ tad eva tad abhivadati // (2) Par.?
andhasvatī bhavaty ahar vā andho 'hna ārambhaḥ // (3) Par.?
abhi somāsa āyava iti // (4) Par.?
abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ // (5) Par.?
tisro vāca īrayati pravahnir iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante // (6) Par.?
triṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hyetad ahaḥ // (7) Par.?
gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam // (8) Par.?
vaiṣṭambhaṃ bhavati // (9) Par.?
ahar vā etad avlīyata tad devā vaiṣṭambhair vyaṣṭabhnuvaṃs tad vaiṣṭambhasya vaiṣṭambhatvam // (10) Par.?
diśa iti nidhanam upayanti diśāṃ dhṛtyai // (11) Par.?
paurūmadgaṃ bhavati // (12) Par.?
ahar vā etad avlīyamānaṃ tad rakṣāṃsy anvasacanta tasmād devāḥ paurūmadgena rakṣāṃsyapāghnann apa pāpmānaṃ hate paurūmadgena tuṣṭuvānaḥ // (13) Par.?
devāś ca vāsurāś cāspardhanta te devā asurāṇāṃ paurūmadgena puro 'majjayan yat puro 'majjayaṃstasmāt paurūmadgaṃ pāpmānam evaitena bhrātṛvyaṃ majjayati // (14) Par.?
gautamaṃ bhavati // (15) Par.?
yad eva gautamasya brāhmaṇam // (16) Par.?
ubhayataḥstobhaṃ tathā hy etasyāhno rūpam // (17) Par.?
antarikṣaṃ bhavati // (18) Par.?
antarikṣadevatyam etad ahar yat tṛtīyam antarikṣa eva tad antarikṣeṇa stuvate pratiṣṭhāyai // (19) Par.?
āṣkāraṇidhanaṃ kāṇvaṃ bhavati // (20) Par.?
as iti vai rāthantaraṃ rūpaṃ has iti bārhataṃ tṛtīyam eva tad rūpam upayanti samṛddhyai // (21) Par.?
aṅgirasāṃ saṃkrośo bhavati // (22) Par.?
etena vā aṅgirasaḥ saṃkrośamānāḥ svargaṃ lokam āpan svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ stomaḥ // (23) Par.?
Duration=0.043194055557251 secs.