Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha, ārbhava pavamāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13431
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parisvāno giriṣṭhā iti parivatyo gāyatryo bhavanti sarvasya paryāptyai // (1) Par.?
samunveyo vasūnām iti paśavo vai vasu paśūnām avaruddhyai // (2) Par.?
taṃ vaḥ sakhāyo madāyeti vālakhilyāḥ // (3) Par.?
vālakhilyāv etau tṛcau ṣaṣṭhe cāhani saptame ca // (4) Par.?
yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai // (5) Par.?
somāḥ pavanta indava ity anuṣṭubho nibhasado bhavanti pratiṣṭhāyai // (6) Par.?
ayā pavā pavasvainā vasūnīti triṣṭubhas satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante // (7) Par.?
gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam // (8) Par.?
vaidanvatāni bhavanti // (9) Par.?
vidanvān vai bhārgava indrasya pratyahaṃs taṃ śug ārchat sa tapo 'tapyata sa etāni vaidanvatāny apaśyat taiḥ śucam apāhatāpa śucaṃ hate vaidanvatais tuṣṭuvānaḥ // (10) Par.?
bharadvājasya loma bhavati paśavo vai loma paśūnām avaruddhyai // (11) Par.?
tad u dīrgham ity āhur āyur vai dīrgham āyuṣo 'varuddhyai // (12) Par.?
kārṇaśravasaṃ bhavati śṛṇvanti tuṣṭuvānam // (13) Par.?
karṇaśravā vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai // (14) Par.?
gaurīvitaṃ bhavati gaurīvitasya brāhmaṇam // (15) Par.?
madhuścyunnidhanaṃ bhavati // (16) Par.?
paramasyānnādyasyāvaruddhyai paramaṃ vā etad annādyaṃ yan madhu // (17) Par.?
prajāpater vā etau stanau yad ghṛtaścyunnidhanaṃ ca madhuścyunnidhanaṃ ca yajño vai prajāpatis tam etābhyāṃ dugdhe yaṃ kāmaṃ kāmayate taṃ dugdhe // (18) Par.?
krauñce bhavataḥ // (19) Par.?
kruṅṅ eṣyam ahar avindad eṣyamiva vai ṣaṣṭham ahar aharevaitābhyām vindati // (20) Par.?
śnauṣṭaṃ bhavati // (21) Par.?
śnuṣṭir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāt lokānna cyavate tuṣṭuvānaḥ // (22) Par.?
agner vā etad vaiśvānarasya sāma dīdihīti nidhanam upayanti dīdāyeva hy agnir vaiśvānaraḥ // (23) Par.?
nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ // (24) Par.?
Duration=0.063913106918335 secs.