Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9066
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
punaḥ prabhāvatyā pṛṣṭaḥ śukaḥ prāha // (1.1) Par.?
yāhi devi punaryāhi madīyaṃ matamīdṛśam / (2.1) Par.?
yadi vetsyuttaraṃ kiṃcidyathā māḍhukayā kṛtam // (2.2) Par.?
tacchrutvā prabhāvatyāha kathametat / (3.1) Par.?
śukaḥ prāha dāmbhilāgrāme soḍhāko nāma karṣukaḥ / (3.2) Par.?
tadbhāryā māḍhukā nāma / (3.3) Par.?
tāṃ ca bhaktahāriṇīṃ pathi gacchantīm eko bahiḥ sūrapālākhyo naro bhuṅkte / (3.4) Par.?
sā kadācinmārge bhaktaṃ muktvā tena saha sthitā / (3.5) Par.?
tato mūladevena dhūrtena tasminbhakte uṣṭrikā kṛtā / (3.6) Par.?
tayā ca evaṃ jātaṃ bhaktam anutpāṭayitvā nīnam / (3.7) Par.?
yāvacca bhartrā uṣṭrikā dṛṣṭā tāvatkimidamiti sā pṛṣṭā / (3.8) Par.?
tatastayā tatkālottaraṃ kṛtvoktaṃ nātha adya rātrau svapne uṣṭrikayā bhakṣito dṛṣṭastvam / (3.9) Par.?
tato mayā vighnāpahārāya viparītamidaṃ kṛtam / (3.10) Par.?
viśrabdhaṃ bhakṣaya yathā vighno naśyati / (3.11) Par.?
iti śrutvā ratātmanā tenoṣṭrikāpi bhakṣitā / (3.12) Par.?
iti kathāṃ śrutvā prabhāvatī suptā // (3.13) Par.?
Duration=0.03446102142334 secs.