Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10569
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ pari khyan / (1.1) Par.?
yad vājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi // (1.2) Par.?
yan nirṇijā rekṇasā prāvṛtasya rātiṃ gṛbhītām mukhato nayanti / (2.1) Par.?
suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apy eti pāthaḥ // (2.2) Par.?
eṣa cchāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ / (3.1) Par.?
abhipriyaṃ yat puroᄆāśam arvatā tvaṣṭed enaṃ sauśravasāya jinvati // (3.2) Par.?
yaddhaviṣyam ṛtuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti / (4.1) Par.?
atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ // (4.2) Par.?
hotādhvaryur āvayā agnimindho grāvagrābha uta śaṃstā suvipraḥ / (5.1) Par.?
tena yajñena svaraṃkṛtena sviṣṭena vakṣaṇā ā pṛṇadhvam // (5.2) Par.?
yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati / (6.1) Par.?
ye cārvate pacanaṃ saṃbharanty uto teṣām abhigūrtir na invatu // (6.2) Par.?
upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ / (7.1) Par.?
anv enaṃ viprā ṛṣayo madanti devānām puṣṭe cakṛmā subandhum // (7.2) Par.?
yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya / (8.1) Par.?
yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu // (8.2) Par.?
yad aśvasya kraviṣo makṣikāśa yad vā svarau svadhitau riptam asti / (9.1) Par.?
yaddhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu // (9.2) Par.?
yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti / (10.1) Par.?
sukṛtā tacchamitāraḥ kṛṇvantūta medhaṃ śṛtapākam pacantu // (10.2) Par.?
yat te gātrād agninā pacyamānād abhi śūlaṃ nihatasyāvadhāvati / (11.1) Par.?
mā tad bhūmyām ā śriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu // (11.2) Par.?
ye vājinam paripaśyanti pakvaṃ ya īm āhuḥ surabhir nir hareti / (12.1) Par.?
ye cārvato māṃsabhikṣām upāsata uto teṣām abhigūrtir na invatu // (12.2) Par.?
yan nīkṣaṇam māṃspacanyā ukhāyā yā pātrāṇi yūṣṇa āsecanāni / (13.1) Par.?
ūṣmaṇyāpidhānā carūṇām aṅkāḥ sūnāḥ pari bhūṣanty aśvam // (13.2) Par.?
nikramaṇaṃ niṣadanaṃ vivartanaṃ yac ca paḍbīśam arvataḥ / (14.1) Par.?
yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu // (14.2) Par.?
mā tvāgnir dhvanayīd dhūmagandhir mokhā bhrājanty abhi vikta jaghriḥ / (15.1) Par.?
iṣṭaṃ vītam abhigūrtaṃ vaṣaṭkṛtaṃ taṃ devāsaḥ prati gṛbhṇanty aśvam // (15.2) Par.?
yad aśvāya vāsa upastṛṇanty adhīvāsaṃ yā hiraṇyāny asmai / (16.1) Par.?
saṃdānam arvantam paḍbīśam priyā deveṣv ā yāmayanti // (16.2) Par.?
yat te sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā vā tutoda / (17.1) Par.?
sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇā sūdayāmi // (17.2) Par.?
catustriṃśad vājino devabandhor vaṅkrīr aśvasya svadhitiḥ sam eti / (18.1) Par.?
acchidrā gātrā vayunā kṛṇota paruṣparur anughuṣyā vi śasta // (18.2) Par.?
ekas tvaṣṭur aśvasyā viśastā dvā yantārā bhavatas tatha ṛtuḥ / (19.1) Par.?
yā te gātrāṇām ṛtuthā kṛṇomi tā tā piṇḍānām pra juhomy agnau // (19.2) Par.?
mā tvā tapat priya ātmāpiyantam mā svadhitis tanva ā tiṣṭhipat te / (20.1) Par.?
mā te gṛdhnur aviśastātihāya chidrā gātrāṇy asinā mithū kaḥ // (20.2) Par.?
na vā u etan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ / (21.1) Par.?
harī te yuñjā pṛṣatī abhūtām upāsthād vājī dhuri rāsabhasya // (21.2) Par.?
sugavyaṃ no vājī svaśvyam puṃsaḥ putrāṁ uta viśvāpuṣaṃ rayim / (22.1) Par.?
anāgāstvaṃ no aditiḥ kṛṇotu kṣatraṃ no aśvo vanatāṃ haviṣmān // (22.2) Par.?
Duration=0.074270009994507 secs.