Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10314
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tam u nūnaṃ taviṣīmantam eṣāṃ stuṣe gaṇam mārutaṃ navyasīnām / (1.1) Par.?
ya āśvaśvā amavad vahanta uteśire amṛtasya svarājaḥ // (1.2) Par.?
tveṣaṃ gaṇaṃ tavasaṃ khādihastaṃ dhunivratam māyinaṃ dātivāram / (2.1) Par.?
mayobhuvo ye amitā mahitvā vandasva vipra tuvirādhaso nṝn // (2.2) Par.?
ā vo yantūdavāhāso adya vṛṣṭiṃ ye viśve maruto junanti / (3.1) Par.?
ayaṃ yo agnir marutaḥ samiddha etaṃ juṣadhvaṃ kavayo yuvānaḥ // (3.2) Par.?
yūyaṃ rājānam iryaṃ janāya vibhvataṣṭaṃ janayathā yajatrāḥ / (4.1) Par.?
yuṣmad eti muṣṭihā bāhujūto yuṣmat sadaśvo marutaḥ suvīraḥ // (4.2) Par.?
arā ived acaramā aheva pra pra jāyante akavā mahobhiḥ / (5.1) Par.?
pṛśneḥ putrā upamāso rabhiṣṭhāḥ svayā matyā marutaḥ sam mimikṣuḥ // (5.2) Par.?
yat prāyāsiṣṭa pṛṣatībhir aśvair vīᄆupavibhir maruto rathebhiḥ / (6.1) Par.?
kṣodanta āpo riṇate vanāny avosriyo vṛṣabhaḥ krandatu dyauḥ // (6.2) Par.?
prathiṣṭa yāman pṛthivī cid eṣām bharteva garbhaṃ svam icchavo dhuḥ / (7.1) Par.?
vātān hy aśvān dhury āyuyujre varṣaṃ svedaṃ cakrire rudriyāsaḥ // (7.2) Par.?
haye naro maruto mṛᄆatā nas tuvīmaghāso amṛtā ṛtajñāḥ / (8.1) Par.?
satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ // (8.2) Par.?
Duration=0.033657073974609 secs.