Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Agni Vaiśvānara

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10360
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ahaś ca kṛṣṇam ahar arjunaṃ ca vi vartete rajasī vedyābhiḥ / (1.1) Par.?
vaiśvānaro jāyamāno na rājāvātiraj jyotiṣāgnis tamāṃsi // (1.2) Par.?
nāhaṃ tantuṃ na vi jānāmy otuṃ na yaṃ vayanti samare 'tamānāḥ / (2.1) Par.?
kasya svit putra iha vaktvāni paro vadāty avareṇa pitrā // (2.2) Par.?
sa it tantuṃ sa vi jānāty otuṃ sa vaktvāny ṛtuthā vadāti / (3.1) Par.?
ya īṃ ciketad amṛtasya gopā avaś caran paro anyena paśyan // (3.2) Par.?
ayaṃ hotā prathamaḥ paśyatemam idaṃ jyotir amṛtam martyeṣu / (4.1) Par.?
ayaṃ sa jajñe dhruva ā niṣatto 'martyas tanvā vardhamānaḥ // (4.2) Par.?
dhruvaṃ jyotir nihitaṃ dṛśaye kam mano javiṣṭham patayatsv antaḥ / (5.1) Par.?
viśve devāḥ samanasaḥ saketā ekaṃ kratum abhi vi yanti sādhu // (5.2) Par.?
vi me karṇā patayato vi cakṣur vīdaṃ jyotir hṛdaya āhitaṃ yat / (6.1) Par.?
vi me manaś carati dūraādhīḥ kiṃ svid vakṣyāmi kim u nū maniṣye // (6.2) Par.?
viśve devā anamasyan bhiyānās tvām agne tamasi tasthivāṃsam / (7.1) Par.?
vaiśvānaro 'vatūtaye no 'martyo 'vatūtaye naḥ // (7.2) Par.?
Duration=0.062987089157104 secs.