Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10702
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mahāṁ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ / (1.1) Par.?
asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt // (1.2) Par.?
indram eva dhiṣaṇā sātaye dhād bṛhantam ṛṣvam ajaraṃ yuvānam / (2.1) Par.?
aṣāᄆhena śavasā śūśuvāṃsaṃ sadyaś cid yo vāvṛdhe asāmi // (2.2) Par.?
pṛthū karasnā bahulā gabhastī asmadryak sam mimīhi śravāṃsi / (3.1) Par.?
yūtheva paśvaḥ paśupā damūnā asmāṁ indrābhy ā vavṛtsvājau // (3.2) Par.?
taṃ va indraṃ catinam asya śākair iha nūnaṃ vājayanto huvema / (4.1) Par.?
tad
ac.s.m.
tvad
g.p.a.
indra
ac.s.m.
catin
ac.s.m.
idam
g.s.m.
śāka
i.p.m.
iha
indecl.
nūnam
indecl.
vājay
Pre. ind., n.p.m.
hvā,
1. pl., Pre. opt.
root
→ anedya (4.2) [advcl:manner]
yathā cit pūrve jaritāra āsur anedyā anavadyā ariṣṭāḥ // (4.2) Par.?
yathā
indecl.
cit
indecl.
pūrva
n.p.m.
jaritṛ
n.p.m.
as
3. pl., Perf.
anedya
n.p.m.
← hvā (4.1) [advcl]
anavadya
n.p.m.
ariṣṭa.
n.p.m.
dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ / (5.1) Par.?
dhṛ
PPP, comp.
∞ vrata
n.s.m.
root
dhana
comp.
∞ 
n.s.m.
soma
comp.
∞ vṛdh,
PPP, n.s.m.
tad
n.s.m.
hi
indecl.
vāma
g.s.n.
vasu
g.s.n.
purukṣu,
n.s.m.
saṃ jagmire pathyā rāyo asmin samudre na sindhavo yādamānāḥ // (5.2) Par.?
sam
indecl.
gam
3. pl., Perf.
root
pathyā
n.p.f.
rai
g.s.m.
idam
l.s.m.
samudra
l.s.m.
na
indecl.
sindhu
n.p.m.
yād.
Pre. ind., n.p.m.
śaviṣṭhaṃ na ā bhara śūra śava ojiṣṭham ojo abhibhūta ugram / (6.1) Par.?
viśvā dyumnā vṛṣṇyā mānuṣāṇām asmabhyaṃ dā harivo mādayadhyai // (6.2) Par.?
yas te madaḥ pṛtanāṣāᄆ amṛdhra indra taṃ na ā bhara śūśuvāṃsam / (7.1) Par.?
yena tokasya tanayasya sātau maṃsīmahi jigīvāṃsas tvotāḥ // (7.2) Par.?
ā no bhara vṛṣaṇaṃ śuṣmam indra dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam / (8.1) Par.?
yena vaṃsāma pṛtanāsu śatrūn tavotibhir uta jāmīṃr ajāmīn // (8.2) Par.?
ā te śuṣmo vṛṣabha etu paścād ottarād adharād ā purastāt / (9.1) Par.?
ā viśvato abhi sam etv arvāṅ indra dyumnaṃ svarvad dhehy asme // (9.2) Par.?
nṛvat ta indra nṛtamābhir ūtī vaṃsīmahi vāmaṃ śromatebhiḥ / (10.1) Par.?
īkṣe hi vasva ubhayasya rājan dhā ratnam mahi sthūram bṛhantam // (10.2) Par.?
marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram / (11.1) Par.?
viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema // (11.2) Par.?
janaṃ vajrin mahi cin manyamānam ebhyo nṛbhyo randhayā yeṣv asmi / (12.1) Par.?
adhā hi tvā pṛthivyāṃ śūrasātau havāmahe tanaye goṣv apsu // (12.2) Par.?
vayaṃ ta ebhiḥ puruhūta sakhyaiḥ śatroḥ śatror uttara it syāma / (13.1) Par.?
ghnanto vṛtrāṇy ubhayāni śūra rāyā madema bṛhatā tvotāḥ // (13.2) Par.?
Duration=0.045608043670654 secs.