Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Ādityas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11276
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tyān nu kṣatriyāṁ ava ādityān yāciṣāmahe / (1.1) Par.?
sumṛᄆīkāṁ abhiṣṭaye // (1.2) Par.?
mitro no aty aṃhatiṃ varuṇaḥ parṣad aryamā / (2.1) Par.?
mitra
n.s.m.
mad
ac.p.a.
ati
indecl.
aṃhati
ac.s.f.
varuṇa
n.s.m.
pṛ
3. sg., Aor. inj.
root
→ vid (2.2) [advcl:manner]
aryaman,
n.s.m.
ādityāso yathā viduḥ // (2.2) Par.?
āditya
n.p.m.
yathā
indecl.
vid.
3. pl., Perf.
← pṛ (2.1) [advcl]
teṣāṃ hi citram ukthyaṃ varūtham asti dāśuṣe / (3.1) Par.?
ādityānām araṅkṛte // (3.2) Par.?
mahi vo mahatām avo varuṇa mitrāryaman / (4.1) Par.?
avāṃsy ā vṛṇīmahe // (4.2) Par.?
jīvān no abhi dhetanādityāsaḥ purā hathāt / (5.1) Par.?
kaddha stha havanaśrutaḥ // (5.2) Par.?
yad vaḥ śrāntāya sunvate varūtham asti yac chardiḥ / (6.1) Par.?
tenā no adhi vocata // (6.2) Par.?
asti devā aṃhor urv asti ratnam anāgasaḥ / (7.1) Par.?
ādityā adbhutainasaḥ // (7.2) Par.?
mā naḥ setuḥ siṣed ayam mahe vṛṇaktu nas pari / (8.1) Par.?
indra iddhi śruto vaśī // (8.2) Par.?
mā no mṛcā ripūṇāṃ vṛjinānām aviṣyavaḥ / (9.1) Par.?
devā abhi pra mṛkṣata // (9.2) Par.?
uta tvām adite mahy ahaṃ devy upa bruve / (10.1) Par.?
sumṛᄆīkām abhiṣṭaye // (10.2) Par.?
parṣi dīne gabhīra āṃ ugraputre jighāṃsataḥ / (11.1) Par.?
mākis tokasya no riṣat // (11.2) Par.?
aneho na uruvraja urūci vi prasartave / (12.1) Par.?
kṛdhi tokāya jīvase // (12.2) Par.?
ye mūrdhānaḥ kṣitīnām adabdhāsaḥ svayaśasaḥ / (13.1) Par.?
vratā rakṣante adruhaḥ // (13.2) Par.?
te na āsno vṛkāṇām ādityāso mumocata / (14.1) Par.?
stenam baddham ivādite // (14.2) Par.?
apo ṣu ṇa iyaṃ śarur ādityā apa durmatiḥ / (15.1) Par.?
asmad etv ajaghnuṣī // (15.2) Par.?
śaśvaddhi vaḥ sudānava ādityā ūtibhir vayam / (16.1) Par.?
purā nūnam bubhujmahe // (16.2) Par.?
śaśvantaṃ hi pracetasaḥ pratiyantaṃ cid enasaḥ / (17.1) Par.?
devāḥ kṛṇutha jīvase // (17.2) Par.?
tat su no navyaṃ sanyasa ādityā yan mumocati / (18.1) Par.?
bandhād baddham ivādite // (18.2) Par.?
nāsmākam asti tat tara ādityāso atiṣkade / (19.1) Par.?
yūyam asmabhyam mṛᄆata // (19.2) Par.?
mā no hetir vivasvata ādityāḥ kṛtrimā śaruḥ / (20.1) Par.?
purā nu jaraso vadhīt // (20.2) Par.?
vi ṣu dveṣo vy aṃhatim ādityāso vi saṃhitam / (21.1) Par.?
vi
indecl.
su
indecl.
dveṣas
ac.s.n.
root
→ vṛh (21.2) [conj]
vi
indecl.
aṃhati
ac.s.f.
āditya
v.p.m.
vi
indecl.
saṃdhā
PPP, ac.s.n.
viṣvag vi vṛhatā rapaḥ // (21.2) Par.?
viṣvañc
ac.s.n.
vi
indecl.
vṛh
2. pl., Pre. imp.
← dveṣas (21.1) [conj]
rapas.
ac.s.n.
Duration=0.082974910736084 secs.