Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9822
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aham bhuvaṃ vasunaḥ pūrvyas patir ahaṃ dhanāni saṃ jayāmi śaśvataḥ / (1.1) Par.?
mad
n.s.a.
bhū
1. sg., Aor. inj.
vasu
g.s.n.
pūrvya
n.s.m.
pati.
n.s.m.
root
mad
n.s.a.
dhana
ac.p.n.
sam
indecl.
ji
1. sg., Pre. ind.
root
śaśvat.
ac.p.m.
māṃ havante pitaraṃ na jantavo 'haṃ dāśuṣe vi bhajāmi bhojanam // (1.2) Par.?
mad
ac.s.a.
hvā
3. pl., Pre. ind.
root
pitṛ
ac.s.m.
na
indecl.
jantu.
n.p.m.
mad
n.s.a.
dāś
Perf., d.s.m.
vi
indecl.
bhaj
1. sg., Pre. ind.
root
bhojana.
ac.s.n.
aham indro rodho vakṣo atharvaṇas tritāya gā ajanayam aher adhi / (2.1) Par.?
ahaṃ dasyubhyaḥ pari nṛmṇam ā dade gotrā śikṣan dadhīce mātariśvane // (2.2) Par.?
mahyaṃ tvaṣṭā vajram atakṣad āyasam mayi devāso 'vṛjann api kratum / (3.1) Par.?
mad
d.s.a.
vajra
ac.s.m.
takṣ
3. sg., Impf.
root
āyasa.
ac.s.m.
mad
l.s.a.
deva
n.p.m.
vṛj
3. pl., root aor.
root
api
indecl.
kratu.
ac.s.m.
mamānīkaṃ sūryasyeva duṣṭaram mām āryanti kṛtena kartvena ca // (3.2) Par.?
mad
g.s.a.
∞ anīka
n.s.n.
sūrya
g.s.m.
∞ iva
indecl.
duṣṭara.
n.s.n.
root
mad
ac.s.a.
ār
3. pl., Pre. ind.
root
kṛ
PPP, i.s.n.
kṛ
Ger., i.s.n.
ca.
indecl.
aham etaṃ gavyayam aśvyam paśum purīṣiṇaṃ sāyakenā hiraṇyayam / (4.1) Par.?
purū sahasrā ni śiśāmi dāśuṣe yan mā somāsa ukthino amandiṣuḥ // (4.2) Par.?
aham indro na parā jigya id dhanaṃ na mṛtyave 'va tasthe kadā cana / (5.1) Par.?
somam in mā sunvanto yācatā vasu na me pūravaḥ sakhye riṣāthana // (5.2) Par.?
aham etāñchāśvasato dvā dvendraṃ ye vajraṃ yudhaye 'kṛṇvata / (6.1) Par.?
āhvayamānāṁ ava hanmanāhanaṃ dṛḍhā vadann anamasyur namasvinaḥ // (6.2) Par.?
abhīdam ekam eko asmi niṣṣāḍ abhī dvā kim u trayaḥ karanti / (7.1) Par.?
khale na parṣān prati hanmi bhūri kim mā nindanti śatravo 'nindrāḥ // (7.2) Par.?
ahaṃ guṅgubhyo atithigvam iṣkaram iṣaṃ na vṛtraturaṃ vikṣu dhārayam / (8.1) Par.?
yat parṇayaghna uta vā karañjahe prāham mahe vṛtrahatye aśuśravi // (8.2) Par.?
pra me namī sāpya iṣe bhuje bhūd gavām eṣe sakhyā kṛṇuta dvitā / (9.1) Par.?
didyuṃ yad asya samitheṣu maṃhayam ād id enaṃ śaṃsyam ukthyaṃ karam // (9.2) Par.?
pra nemasmin dadṛśe somo antar gopā nemam āvir asthā kṛṇoti / (10.1) Par.?
sa tigmaśṛṅgaṃ vṛṣabhaṃ yuyutsan druhas tasthau bahule baddho antaḥ // (10.2) Par.?
ādityānāṃ vasūnāṃ rudriyāṇāṃ devo devānāṃ na mināmi dhāma / (11.1) Par.?
te mā bhadrāya śavase tatakṣur aparājitam astṛtam aṣāḍham // (11.2) Par.?
Duration=0.1028208732605 secs.