Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9865
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃ jāgṛvadbhir jaramāṇa idhyate dame damūnā iṣayann iḍas pade / (1.1) Par.?
viśvasya hotā haviṣo vareṇyo vibhur vibhāvā suṣakhā sakhīyate // (1.2) Par.?
sa darśataśrīr atithir gṛhe gṛhe vane vane śiśriye takvavīr iva / (2.1) Par.?
janaṃ janaṃ janyo nāti manyate viśa ā kṣeti viśyo viśaṃ viśam // (2.2) Par.?
sudakṣo dakṣaiḥ kratunāsi sukratur agne kaviḥ kāvyenāsi viśvavit / (3.1) Par.?
vasur vasūnāṃ kṣayasi tvam eka id dyāvā ca yāni pṛthivī ca puṣyataḥ // (3.2) Par.?
prajānann agne tava yonim ṛtviyam iḍāyās pade ghṛtavantam āsadaḥ / (4.1) Par.?
prajñā
Pre. ind., n.s.m.
agni
v.s.m.
tvad
g.s.a.
yoni
ac.s.m.
ṛtviya
ac.s.m.
iḍā
g.s.f.
pada
l.s.n.
ghṛtavat
ac.s.m.
āsad.
2. sg., them. aor.
root
ā te cikitra uṣasām ivetayo 'repasaḥ sūryasyeva raśmayaḥ // (4.2) Par.?
ā
indecl.
tvad
g.s.a.
cit
3. pl., Perf.
root
uṣas
g.p.f.
iva
indecl.
∞ īti
n.p.f.
arepas
n.p.f.
root
sūrya
g.s.m.
∞ iva
indecl.
raśmi.
n.p.f.
tava śriyo varṣyasyeva vidyutaś citrāś cikitra uṣasāṃ na ketavaḥ / (5.1) Par.?
yad oṣadhīr abhisṛṣṭo vanāni ca pari svayaṃ cinuṣe annam āsye // (5.2) Par.?
tam oṣadhīr dadhire garbham ṛtviyaṃ tam āpo agniṃ janayanta mātaraḥ / (6.1) Par.?
tam it samānaṃ vaninaś ca vīrudho 'ntarvatīś ca suvate ca viśvahā // (6.2) Par.?
vātopadhūta iṣito vaśāṁ anu tṛṣu yad annā veviṣad vitiṣṭhase / (7.1) Par.?
vāta
comp.
∞ upadhū
PPP, n.s.m.
iṣay
PPP, n.s.m.
vaś
Pre. ind., n.s.m.
anu
indecl.
tṛṣu
ac.s.n.
yat
indecl.
anna
ac.p.n.
veviṣ
Pre. ind., n.s.m.
viṣṭhā,
2. sg., Pre. ind.
← yat (7.2) [advcl]
ā te yatante rathyo yathā pṛthak chardhāṃsy agne ajarāṇi dhakṣataḥ // (7.2) Par.?
ā
indecl.
tvad
g.s.a.
yat
3. pl., Pre. ind.
root
→ viṣṭhā (7.1) [advcl:temp]
rathī
n.p.f.
yathā
indecl.
pṛthak
indecl.
śardhas
ac.p.n.
agni
v.s.m.
ajara
ac.p.n.
dah.
s-aor., g.s.m.
medhākāraṃ vidathasya prasādhanam agniṃ hotāram paribhūtamam matim / (8.1) Par.?
tam id arbhe haviṣy ā samānam it tam in mahe vṛṇate nānyaṃ tvat // (8.2) Par.?
tvām id atra vṛṇate tvāyavo hotāram agne vidatheṣu vedhasaḥ / (9.1) Par.?
yad devayanto dadhati prayāṃsi te haviṣmanto manavo vṛktabarhiṣaḥ // (9.2) Par.?
tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ / (10.1) Par.?
tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame // (10.2) Par.?
yas tubhyam agne amṛtāya martyaḥ samidhā dāśad uta vā haviṣkṛti / (11.1) Par.?
tasya hotā bhavasi yāsi dūtyam upa brūṣe yajasy adhvarīyasi // (11.2) Par.?
imā asmai matayo vāco asmad āṃ ṛco giraḥ suṣṭutayaḥ sam agmata / (12.1) Par.?
vasūyavo vasave jātavedase vṛddhāsu cid vardhano yāsu cākanat // (12.2) Par.?
imām pratnāya suṣṭutiṃ navīyasīṃ voceyam asmā uśate śṛṇotu naḥ / (13.1) Par.?
bhūyā antarā hṛdy asya nispṛśe jāyeva patya uśatī suvāsāḥ // (13.2) Par.?
yasminn aśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsa āhutāḥ / (14.1) Par.?
yad
l.s.m.
aśva
n.p.m.
ukṣan
n.p.m.
vaśā
n.p.f.
meṣa
n.p.m.
avasṛj
PPP, n.p.m.
āhu,
PPP, n.p.m.
← vedhas (14.2) [acl (2)]
kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye // (14.2) Par.?
∞ 
d.s.m.
soma
comp.
∞ pṛṣṭha
d.s.m.
vedhas
d.s.m.
→ āhu (14.1) [acl]
hṛd
i.s.n.
mati
ac.s.f.
janay
1. sg., Pre. ind.
root
cāru
ac.s.f.
agni.
d.s.m.
ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ / (15.1) Par.?
vājasaniṃ rayim asme suvīram praśastaṃ dhehi yaśasam bṛhantam // (15.2) Par.?
Duration=0.17016911506653 secs.