Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9871
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yā oṣadhīḥ pūrvā jātā devebhyas triyugam purā / (1.1) Par.?
manai nu babhrūṇām ahaṃ śataṃ dhāmāni sapta ca // (1.2) Par.?
śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ / (2.1) Par.?
śata
n.s.n.
root
tvad
g.p.a.
ambā
v.s.f.
dhāman.
n.p.n.
sahasra
n.s.n.
root
uta
indecl.
tvad
g.p.a.
ruh.
n.p.f.
adhā śatakratvo yūyam imam me agadaṃ kṛta // (2.2) Par.?
adha
indecl.
śata
comp.
∞ kratu
n.p.f.
tvad
n.p.a.
idam
ac.s.m.
mad
d.s.a.
agada
ac.s.m.
kṛ.
2. pl., Aor. imp.
root
oṣadhīḥ prati modadhvam puṣpavatīḥ prasūvarīḥ / (3.1) Par.?
oṣadhī
v.p.f.
prati
indecl.
mud
2. pl., Pre. imp.
root
puṣpavat
n.p.f.
prasūvan,
n.p.f.
aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇvaḥ // (3.2) Par.?
aśva
n.p.m.
iva
indecl.
sa
indecl.
∞ jitvan
n.p.f.
vīrudh
n.p.f.
pārayiṣṇu.
n.p.f.
root
oṣadhīr iti mātaras tad vo devīr upa bruve / (4.1) Par.?
saneyam aśvaṃ gāṃ vāsa ātmānaṃ tava pūruṣa // (4.2) Par.?
aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛtā / (5.1) Par.?
gobhāja it kilāsatha yat sanavatha pūruṣam // (5.2) Par.?
yatrauṣadhīḥ samagmata rājānaḥ samitāv iva / (6.1) Par.?
vipraḥ sa ucyate bhiṣag rakṣohāmīvacātanaḥ // (6.2) Par.?
aśvāvatīṃ somāvatīm ūrjayantīm udojasam / (7.1) Par.?
āvitsi sarvā oṣadhīr asmā ariṣṭatātaye // (7.2) Par.?
ucchuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate / (8.1) Par.?
ud
indecl.
∞ śuṣma
n.p.m.
→ san (8.2) [acl:dpct]
oṣadhī
g.p.f.
go
n.p.
goṣṭha
ab.s.m.
iva
indecl.
∞ īr,
3. pl., Pre. ind.
root
→ pūruṣa (8.2) [vocative]
dhanaṃ saniṣyantīnām ātmānaṃ tava pūruṣa // (8.2) Par.?
dhana
ac.s.n.
san
Fut., g.p.f.
← śuṣma (8.1) [acl]
ātman
ac.s.m.
tvad
g.s.a.
pūruṣa.
v.s.m.
← īr (8.1) [vocative]
iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ / (9.1) Par.?
sīrāḥ patatriṇī sthana yad āmayati niṣ kṛtha // (9.2) Par.?
ati viśvāḥ pariṣṭhā stena iva vrajam akramuḥ / (10.1) Par.?
oṣadhīḥ prācucyavur yat kiṃ ca tanvo rapaḥ // (10.2) Par.?
yad imā vājayann aham oṣadhīr hasta ādadhe / (11.1) Par.?
yat
indecl.
idam
ac.p.f.
vājay
Pre. ind., n.s.m.
mad
n.s.a.
oṣadhī
ac.p.f.
hasta
l.s.m.
ādhā,
1. sg., Pre. ind.
← naś (11.2) [advcl]
ātmā yakṣmasya naśyati purā jīvagṛbho yathā // (11.2) Par.?
ātman
n.s.m.
yakṣma
g.s.m.
naś
3. sg., Pre. ind.
root
→ ādhā (11.1) [advcl:temp]
purā
indecl.
jīva
comp.
∞ gṛbh
ab.s.f.
yathā.
indecl.
yasyauṣadhīḥ prasarpathāṅgam aṅgam paruṣ paruḥ / (12.1) Par.?
tato yakṣmaṃ vi bādhadhva ugro madhyamaśīr iva // (12.2) Par.?
sākaṃ yakṣma pra pata cāṣeṇa kikidīvinā / (13.1) Par.?
sākaṃ vātasya dhrājyā sākaṃ naśya nihākayā // (13.2) Par.?
anyā vo anyām avatv anyānyasyā upāvata / (14.1) Par.?
tāḥ sarvāḥ saṃvidānā idam me prāvatā vacaḥ // (14.2) Par.?
yāḥ phalinīr yā aphalā apuṣpā yāś ca puṣpiṇīḥ / (15.1) Par.?
bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ // (15.2) Par.?
muñcantu mā śapathyād atho varuṇyād uta / (16.1) Par.?
atho yamasya paḍbīśāt sarvasmād devakilbiṣāt // (16.2) Par.?
avapatantīr avadan diva oṣadhayas pari / (17.1) Par.?
yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ // (17.2) Par.?
yā oṣadhīḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ / (18.1) Par.?
tāsāṃ tvam asy uttamāraṃ kāmāya śaṃ hṛde // (18.2) Par.?
yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu / (19.1) Par.?
bṛhaspatiprasūtā asyai saṃ datta vīryam // (19.2) Par.?
mā vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ / (20.1) Par.?
dvipac catuṣpad asmākaṃ sarvam astv anāturam // (20.2) Par.?
yāś cedam upaśṛṇvanti yāś ca dūram parāgatāḥ / (21.1) Par.?
sarvāḥ saṃgatya vīrudho 'syai saṃ datta vīryam // (21.2) Par.?
oṣadhayaḥ saṃ vadante somena saha rājñā / (22.1) Par.?
yasmai kṛṇoti brāhmaṇas taṃ rājan pārayāmasi // (22.2) Par.?
tvam uttamāsy oṣadhe tava vṛkṣā upastayaḥ / (23.1) Par.?
upastir astu so 'smākaṃ yo asmāṁ abhidāsati // (23.2) Par.?
Duration=0.077319145202637 secs.