Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10475
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā tvā gan rāṣṭraṃ saha varcasod ihi prāṅ viśāṃ patir ekarāṭ tvaṃ vi rāja / (1.1) Par.?
ā
indecl.
tvad
ac.s.a.
gam
3. sg., Aor. inj.
root
saha
indecl.
varcas
i.s.n.
∞ ud
indecl.
i.
2. sg., Pre. imp.
root
prāñc
n.s.m.
viś
g.p.f.
pati
n.s.m.
eka
comp.
∞ rāj
n.s.m.
tvad
n.s.a.
vi
indecl.
rāj.
2. sg., Pre. imp.
root
sarvās tvā rājan pradiśo hvayantūpasadyo namasyo bhaveha // (1.2) Par.?
sarva
n.p.f.
tvad
ac.s.a.
rājan
v.s.m.
pradiś
n.p.f.
hvā
3. pl., Pre. imp.
root
∞ upasad
Ger., n.s.m.
namasya
n.s.m.
bhū
2. sg., Pre. imp.
root
∞ iha.
indecl.
tvāṃ viśo vṛṇatāṃ rājyāya tvām imāḥ pradiśaḥ pañca devīḥ / (2.1) Par.?
tvad
ac.s.a.
viś
n.p.f.
vṛ
3. pl., Pre. imp.
root
rājya,
d.s.n.
tvad
ac.s.a.
idam
n.p.f.
pradiś
n.p.f.
pañcan
n.p.f.
devī.
n.p.f.
varṣman rāṣṭrasya kakudi śrayasva tato na ugro vi bhajā vasūni // (2.2) Par.?
varṣman
l.s.n.
kakud
l.s.f.
śri.
2. sg., Pre. imp.
root
tatas
indecl.
mad
d.p.a.
ugra
n.s.m.
vi
indecl.
bhaj
2. sg., Pre. imp.
root
vasu.
ac.p.n.
accha tvā yantu havinaḥ sajātā agnir dūto ajiraḥ saṃ carātai / (3.1) Par.?
acchā
indecl.
tvad
ac.s.a.
i
3. pl., Pre. imp.
root
havin
n.p.m.
sajāta.
n.p.m.
agni
n.s.m.
dūta
n.s.m.
ajira
n.s.m.
sam
indecl.
car.
3. sg., Pre. sub.
root
jāyāḥ putrāḥ sumanaso bhavantu bahuṃ baliṃ prati paśyāsā ugraḥ // (3.2) Par.?
jāyā
n.p.f.
putra
n.p.m.
sumanas
n.p.m.
root
bhū.
3. pl., Pre. imp.
bahu
ac.s.m.
bali
ac.s.m.
prati
indecl.
paś
2. sg., Pre. sub.
root
ugra.
n.s.m.
aśvinā tvāgre mitrāvaruṇobhā viśve devā marutas tvā hvayantu / (4.1) Par.?
aśvin
n.d.m.
root
tvad
ac.s.a.
∞ agra
l.s.n.
∞ ubh
n.d.m.
viśva
n.p.m.
deva
n.p.m.
marut
n.p.m.
tvad
ac.s.a.
hvā.
3. pl., Pre. imp.
adhā mano vasudeyāya kṛṇuṣva tato na ugro vi bhajā vasūni // (4.2) Par.?
ā pra drava paramasyāḥ parāvataḥ śive te dyāvāpṛthivī ubhe stām / (5.1) Par.?
tad ayaṃ rājā varuṇas tathāha sa tvāyam ahvat sa upedam ehi // (5.2) Par.?
indrendra manuṣyāḥ parehi saṃ hy ajñāsthā varuṇaiḥ saṃvidānaḥ / (6.1) Par.?
sa tvāyam ahvat sve sadhasthe sa devān yakṣat sa u kalpayad viśaḥ // (6.2) Par.?
pathyā revatīr bahudhā virūpāḥ sarvāḥ saṃgatya varīyas te akran / (7.1) Par.?
tās tvā sarvāḥ saṃvidānā hvayantu daśamīm ugraḥ sumanā vaśeha // (7.2) Par.?
Duration=0.028175115585327 secs.