Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, aponaptrīya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11257
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tā etā navānantarāyam anvāha // (1) Par.?
tad
ac.p.f.
etad
ac.p.f.
navan
ac.s.n.
∞ anantarāyam
indecl.
anvah.
3. sg., Perf.
root
hinotā no adhvaraṃ devayajyeti daśamīm // (2) Par.?
āvarvṛtatīr adha nu dvidhārā ity avṛttāsv ekadhanāsu // (3) Par.?
pratiyad āpo adṛśram āyatīr iti pratidṛśyamānāsu // (4) Par.?
ā dhenavaḥ payasā tūrṇyarthā ity upāyatīṣu // (5) Par.?
sam anyā yanty upa yanty anyā iti samāyatīṣu // (6) Par.?
āpo vā aspardhanta vayam pūrvaṃ yajñaṃ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās tā bhṛgur apaśyad āpo vai spardhanta iti tā etayarcā samajñapayat sam anyā yanty upa yanty anyā iti tāḥ samajānata // (7) Par.?
ap
n.p.f.
vai
indecl.
spṛdh.
3. pl., Impf.
root
mad
n.p.a.
pūrvam
indecl.
yajña
ac.s.m.
vah
1. pl., Fut.
mad
n.p.a.
root
iti.
indecl.
yad
n.p.f.
ca
indecl.
∞ idam
n.p.f.
pūrvedyus
indecl.
grah,
3. pl., Ind. pass.
yad
n.p.f.
ca
indecl.
prātar
indecl.
ekadhanā,
n.p.f.
tad.
n.p.f.
root
bhṛgu
n.s.m.
paś.
3. sg., Impf.
root
ap
n.p.f.
vai
indecl.
spṛdh.
3. pl., Pre. ind.
iti
indecl.
tad
ac.p.f.
etad
i.s.f.
∞ ṛc
i.s.f.
saṃjñapay.
3. sg., Impf.
root
sam
indecl.
anya
n.p.f.
i,
3. pl., Pre. ind.
upa
indecl.
i
3. pl., Pre. ind.
anya,
n.p.f.
iti.
indecl.
tad
n.p.f.
saṃjñā.
3. pl., Impf.
saṃjānānā hāsyāpo yajñaṃ vahanti ya evaṃ veda // (8) Par.?
saṃjñā
Pre. ind., n.p.f.
ha
indecl.
∞ idam
g.s.m.
∞ ap
n.p.f.
yajña
ac.s.m.
vah,
3. pl., Pre. ind.
root
yad
n.s.m.
evam
indecl.
vid.
3. sg., Perf.
āpo na devīr upa yanti hotriyam iti hotṛcamase samavanīyamānāsv anvāha vasatīvarīṣv ekadhanāsu ca // (9) Par.?
ap
n.p.f.
na
indecl.
devī
n.p.f.
upa
indecl.
i
3. pl., Pre. ind.
hotriya.
ac.s.n.
iti
indecl.
hotṛ
comp.
∞ camasa
l.s.m.
samavanī
Ind. pass., l.p.f.
anvah
3. sg., Perf.
root
ekadhanā
l.p.f.
ca.
indecl.
aver apo 'dhvaryāu iti hotādhvaryum pṛcchati // (10) Par.?
av
2. sg., Pre. opt.
ap
ac.p.f.
adhvaryu.
v.s.m.
iti
indecl.
hotṛ
n.s.m.
∞ adhvaryu
ac.s.m.
pracch.
3. sg., Pre. ind.
root
āpo vai yajño 'vido yajñam ity eva tad āha // (11) Par.?
ap
n.p.f.
vai
indecl.
yajña.
n.s.m.
root
vid
2. sg., them. aor.
yajña.
ac.s.m.
iti
indecl.
eva
indecl.
tad
ac.s.n.
ah.
3. sg., Perf.
root
utem anannamur ity adhvaryuḥ pratyāha // (12) Par.?
uta
indecl.
∞ īṃ
indecl.
nam.
3. pl., Pluper.
iti
indecl.
adhvaryu
n.s.m.
pratyah.
3. sg., Perf.
root
utemāḥ paśyety eva tad āha // (13) Par.?
tāsv adhvaryo indrāya somaṃ sotā madhumantam vṛṣṭivaniṃ tīvrāntam bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate yasyendraḥ pītvā vṛtrāṇi jaṅghanat pra sa janyāni tāriṣaum iti pratyuttiṣṭhati // (14) Par.?
pratyuttheyā vā āpaḥ prati vai śreyāṃsam āyantam uttiṣṭhanti tasmāt pratyuttheyāḥ // (15) Par.?
anuparyāvṛtyāḥ // (16) Par.?
anu vai śreyāṃsam paryāvartante tasmād anuparyāvṛtyā anubruvataivānuprapattavyam // (17) Par.?
īśvaro ha yady apy anyo yajetātha hotāraṃ yaśo 'rtos tasmād anubruvataivānuprapattavyam // (18) Par.?
ambayo yanty adhvabhir ity etām anubruvann anuprapadyeta // (19) Par.?
jāmayo adhvarīyatām pṛñcatīr madhunā paya iti // (20) Par.?
yo 'madhavyo yaśo 'rtor bubhūṣet // (21) Par.?
amūr yā upa sūrye yābhir vā sūryaḥ saheti tejaskāmo brahmavarcasakāmaḥ // (22) Par.?
apo devīr upa hvaye yatra gāvaḥ pibanti na iti paśukāmaḥ // (23) Par.?
tā etāḥ sarvā evānubruvann anuprapadyetaiteṣāṃ kāmānām avaruddhyai // (24) Par.?
etān kāmān avarunddhe ya evaṃ veda // (25) Par.?
emā agman revatīr jīvadhanyā iti sādyamānāsv anvāha vasatīvarīṣv ekadhanāsu ca // (26) Par.?
agmann āpa uśatīr barhir edam iti sannāsu sa etayā paridadhāti // (27) Par.?
Duration=0.045974016189575 secs.