Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): saṃpāta, sampāta, āvāpa, insertion

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12044
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato vā etāṃs trīn sampātān maitrāvaruṇo viparyāsam ekaikam ahar ahaḥ śaṃsati // (1) Par.?
evā tvām indra vajrinn atreti prathame 'hani yan na indro jujuṣe yac ca vaṣṭīti dvitīye kathā mahām avṛdhat kasya hotur iti tṛtīye // (2) Par.?
trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye // (3) Par.?
trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye // (4) Par.?
tāni vā etāni nava // (5) Par.?
trīṇi cāhar ahaḥ śasyāni // (6) Par.?
tāni dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tat saṃvatsaram prajāpatiṃ yajñam āpnuvanti tat saṃvatsare prajāpatau yajñe 'har ahaḥ pratitiṣṭhanto yanti // (7) Par.?
tāny antareṇāvāpam āvaperan // (8) Par.?
anyūṅkhyā virājo vaimadīś caturthe 'hani paṅktīḥ pañcame pārucchepīḥ ṣaṣṭhe // (9) Par.?
atha yāny ahāni mahāstomāni syuḥ ko adya naryo devakāma iti maitrāvaruṇa āvapeta vane na vā yo ny adhāyi cākann iti brāhmaṇācchaṃsy ā yāhy arvāṅ upa vandhureṣṭhā ity achāvākaḥ // (10) Par.?
etāni vā āvapanāny etair vā āvapanair devāḥ svargam lokam ajayann etair ṛṣayas tathaivaitad yajamānā etair āvapanaiḥ svargaṃ lokaṃ jayanti // (11) Par.?
Duration=0.031989812850952 secs.