Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras, dakṣiṇā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12091
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā // (1) Par.?
tasmād āhur na nivṛttadakṣiṇām pratigṛhṇīyān nenmā śucā viddhā śucā vidhyād iti // (2) Par.?
yadi tv enām pratigṛhṇīyād apriyāyainām bhrātṛvyāya dadyāt parā haiva bhavati // (3) Par.?
atha yo 'sau tapatīṁ eṣo 'śvaḥ śveto rūpaṃ kṛtvāśvābhidhānyapihitenātmanā praticakrama imaṃ vo nayāma iti sa eṣa devanītho 'nūcyate // (4) Par.?
ādityā ha jaritar aṅgirobhyo dakṣiṇām anayan // (5) Par.?
tāṃ ha jaritar na pratyāyann iti na hi ta imām pratyāyan // (6) Par.?
tām u ha jaritaḥ pratyāyann iti prati hi te 'mum āyan // (7) Par.?
tāṃ ha jaritar na pratyagṛbhṇann iti na hi ta imām pratyagṛbhṇan // (8) Par.?
tām u ha jaritaḥ pratyagṛbhṇann iti prati hi te 'mum agṛbhṇan // (9) Par.?
ahā ned asann avicetanānīty eṣa ha vā ahnāṃ vicetayitā // (10) Par.?
yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi // (11) Par.?
uta śveta āśupatvā // (12) Par.?
uto padyābhir javiṣṭhaḥ // (13) Par.?
utem āśu mānam piparti // (14) Par.?
ādityā rudrā vasavas tveᄆate // (15) Par.?
idaṃ rādhaḥ pratigṛbhṇīhy aṅgira iti pratigraham eva tad rādhasa aicchan // (16) Par.?
idaṃ rādho bṛhat pṛthu // (17) Par.?
devā dadatv ā varam // (18) Par.?
tad vo astu sucetanam // (19) Par.?
yuṣme astu dive dive // (20) Par.?
praty eva gṛbhāyateti praty evainaṃ tad ajagrabhaiṣan // (21) Par.?
taṃ vā etaṃ devanīthaṃ śaṃsati padāvagrāhaṃ yathā nividaṃ tasyottamena padena praṇauti yathā nividaḥ // (22) Par.?
Duration=0.085348844528198 secs.