Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5333
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ katamāniśarīrīyamindriyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
katamāni śarīrāṇi vyādhimanti mahāmune / (3.1) Par.?
yāni vaidyaḥ pariharedyeṣu karma na sidhyati // (3.2) Par.?
ityātreyo 'gniveśena praśnaṃ pṛṣṭaḥ sudurvacam / (4.1) Par.?
ācacakṣe yathā tasmai bhagavāṃstannibodhata // (4.2) Par.?
yasya vai bhāṣamāṇasya rujatyūrdhvamuro bhṛśam / (5.1) Par.?
annaṃ ca cyavate bhuktaṃ sthitaṃ cāpi na jīryati // (5.2) Par.?
balaṃ ca hīyate śīghraṃ tṛṣṇā cātipravardhate / (6.1) Par.?
jāyate hṛdi śūlaṃ ca taṃ bhiṣak parivarjayet // (6.2) Par.?
hikkā gambhīrajā yasya śoṇitaṃ cātisāryate / (7.1) Par.?
na tasmai bheṣajaṃ dadyāt smarannātreyaśāsanam // (7.2) Par.?
ānāhaścātisāraśca yametau durbalaṃ naram / (8.1) Par.?
vyādhitaṃ viśato rogau durlabhaṃ tasya jīvitam // (8.2) Par.?
ānāhaścātitṛṣṇā ca yametau durbalaṃ naram / (9.1) Par.?
viśato vijahatyenaṃ prāṇā nāticirānnaram // (9.2) Par.?
jvaraḥ paurvāhṇiko yasya śuṣkakāsaśca dāruṇaḥ / (10.1) Par.?
balamāṃsavihīnasya yathā pretastathaiva saḥ // (10.2) Par.?
yasya mūtraṃ purīṣaṃ ca grathitaṃ sampravartate / (11.1) Par.?
nirūṣmaṇo jaṭhariṇaḥ śvasano na sa jīvati // (11.2) Par.?
śvayathuryasya kukṣistho hastapādaṃ visarpati / (12.1) Par.?
jñātisaṅghaṃ sa saṃkleśya tena rogeṇa hanyate // (12.2) Par.?
śvayathuryasya pādasthastathā sraste ca piṇḍike / (13.1) Par.?
sīdataścāpyubhe jaṅghe taṃ bhiṣak parivarjayet // (13.2) Par.?
śūnahastaṃ śūnapādaṃ śūnaguhyodaraṃ naram / (14.1) Par.?
hīnavarṇabalāhāramauṣadhairnopapādayet // (14.2) Par.?
uroyukto bahuśleṣmā nīlaḥ pītaḥ salohitaḥ / (15.1) Par.?
satataṃ cyavate yasya dūrāttaṃ parivarjayet // (15.2) Par.?
hṛṣṭaromā sāndramūtraḥ śūnaḥ kāsajvarārditaḥ / (16.1) Par.?
kṣīṇamāṃso naro dūrādvarjyo vaidyena jānatā // (16.2) Par.?
trayaḥ prakupitā yasya doṣāḥ kaṣṭābhilakṣitāḥ / (17.1) Par.?
kṛśasya balahīnasya nāsti tasya cikitsitam // (17.2) Par.?
jvarātisārau śophānte śvayathurvā tayoḥ kṣaye / (18.1) Par.?
durbalasya viśeṣeṇa narasyāntāya jāyate // (18.2) Par.?
pāṇḍuraśca kṛśo 'tyarthaṃ tṛṣṇayābhipariplutaḥ / (19.1) Par.?
ḍambarī kupitocchvāsaḥ pratyākhyeyo vijānatā // (19.2) Par.?
hanumanyāgrahastṛṣṇā balahrāso 'timātrayā / (20.1) Par.?
prāṇāścorasi vartante yasya taṃ parivarjayet // (20.2) Par.?
tāmyatyāyacchate śarma na kiṃcidapi vindati / (21.1) Par.?
kṣīṇamāṃsabalāhāro mumūrṣuracirānnaraḥ // (21.2) Par.?
viruddhayonayo yasya viruddhopakramā bhṛśam / (22.1) Par.?
vardhante dāruṇā rogāḥ śīghraṃ śīghraṃ sa hanyate // (22.2) Par.?
balaṃ vijñānamārogyaṃ grahaṇī māṃsaśoṇitam / (23.1) Par.?
etāni yasya kṣīyante kṣipraṃ kṣipraṃ sa hanyate // (23.2) Par.?
ārogyaṃ hīyate yasya prakṛtiḥ parihīyate / (24.1) Par.?
sahasā sahasā tasya mṛtyurharati jīvitam // (24.2) Par.?
tatra ślokaḥ / (25.1) Par.?
ityetāni śarīrāṇi vyādhimanti vivarjayet / (25.2) Par.?
na hyeṣu dhīrāḥ paśyanti siddhiṃ kāṃcidupakramāt // (25.3) Par.?
Duration=0.094473838806152 secs.