Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kṣatriya, dīkṣā, rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12204
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athodumbaraśākhām abhi pratyavarohaty ūrg vā annādyam udumbara ūrjam eva tad annādyam abhi pratyavarohati // (1) Par.?
upary evāsīno bhūmau pādau pratiṣṭhāpya pratyavaroham āha // (2) Par.?
pratitiṣṭhāmi dyāvāpṛthivyoḥ pratitiṣṭhāmi prāṇāpānayoḥ pratitiṣṭhāmy ahorātrayoḥ pratitiṣṭhāmy annapānayoḥ prati brahman prati kṣatre praty eṣu triṣu lokeṣu tiṣṭhāmīti // (3) Par.?
antataḥ sarveṇātmanā pratitiṣṭhati sarvasmin ha vā etasmin pratitiṣṭhaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etena punarabhiṣekeṇābhiṣiktaḥ kṣatriyaḥ pratyavarohati // (4) Par.?
etena pratyavaroheṇa pratyavarūhyopasthaṃ kṛtvā prāṅ āsīno namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskṛtya varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjate // (5) Par.?
sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate // (6) Par.?
atha yad varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjata etad vai vāco jitaṃ yad dadāmīty āha yad eva vāco jitam tan ma idam anu karma saṃtiṣṭhātā iti // (7) Par.?
visṛjya vācam upotthāyāhavanīye samidham abhyādadhāti // (8) Par.?
samid asi sam v eṅkṣvendriyeṇa vīryeṇa svāheti // (9) Par.?
indriyeṇaiva tad vīryeṇātmānam antataḥ samardhayati // (10) Par.?
ādhāya samidhaṃ trīṇi padāni prāṅ udaṅṅ abhyutkrāmati // (11) Par.?
kᄆptir asi diśām mayi devebhyaḥ kalpata kalpatām me yogakṣemo'bhayam me 'stu // (12) Par.?
ity aparājitāṃ diśam upatiṣṭhate jitasyaivāpunaḥparājayāya tat tad itīṁ // (13) Par.?
Duration=0.023458003997803 secs.