Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha, pretakārya, rituals for the dead, funeral rites

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12802
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāsyāṃ diśi kūpaṃ khātvā vapanti keśaśmaśrūṇi // (1) Par.?
uptvā keśaśmaśrūṇi nakhān nikṛntanti // (2) Par.?
nakhān nikṛtya nirāntraṃ kurvanti // (3) Par.?
nirāntraṃ kṛtvā niṣpurīṣaṃ kurvanti // (4) Par.?
niṣpurīṣaṃ kṛtvā pāṃsubhiḥ kūpe purīṣam abhisaṃvapanti // (5) Par.?
pāpmānam evāsya tat pracchādayanti // (6) Par.?
prakṣālyāntrāṇi pratyavadhāyainam āharanti // (7) Par.?
tam antareṇāgnīn nidhāya gārhapatya ājyaṃ vilāpyotpūya caturgṛhītaṃ gṛhītvā gatvāhavanīye samidvaty anvārabdhe juhoti // (8) Par.?
ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti // (9) Par.?
so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati // (10) Par.?
Duration=0.015923976898193 secs.