Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice
Show parallels Show headlines
Use dependency labeler
Chapter id: 12783
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti // (1) Par.?
adbhir evāpaḥ prokṣati prokṣitā stha prokṣitā stheti triḥ // (2) Par.?
athedhmaṃ visrasya prokṣati kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā svāheti // (3) Par.?
vediṃ prokṣati vedir asi barhiṣe tvā svāheti // (4) Par.?
barhiḥ prokṣati barhir asi srugbhyas tvā svāheti // (5) Par.?
āharanty etad barhir antareṇa praṇītāścāhavanīyaṃ ca // (6) Par.?
tad antarvedi purogranthyāsādya prokṣati dive tvety agrāṇi antarikṣāya tveti madhyāni pṛthivyai tveti mūlāni // (7) Par.?
saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti // (8) Par.?
tasmin pavitre apisṛjati yajamāne prāṇāpānau dadhāmīti vā tūṣṇīṃ vā // (9) Par.?
taṃ yajamānāya vā brahmaṇe vā prayacchati // (10) Par.?
athaitāni barhiḥsaṃnahanāny āyātayati dakṣiṇāyai śroṇer ottarād aṃsāt // (11) Par.?
atha dakṣiṇe vedyante barhirmuṣṭiṃ stṛṇāti devabarhir ūrṇāmradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti // (12) Par.?
tāṃ bahulāṃ purastāt pratīcīṃ trivṛtam anatidṛśnaṃ stṛṇāti // (13) Par.?
atha prastarapāṇiḥ prāṅ abhisṛpya paridhīn paridadhāti gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍita iti madhyamam indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍita iti dakṣiṇam mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍita ity uttaram // (14) Par.?
atha sūryeṇa purastāt paridadhāti sūryas tvā purastāt pātu kasyāścid abhiśastyā iti // (15) Par.?
ūrdhve samidhāv ādadhāti vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara iti dakṣiṇāṃ tūṣṇīm uttarām abhyādhāya // (16) Par.?
antarvedy udīcīnāgre vidhṛtī tiraścī sādayati viśo yantre stheti // (17) Par.?
vidhṛtyoḥ prastaraṃ vasūnāṃ rudrāṇām ādityānāṃ sadasi sīdeti // (18) Par.?
prastare juhūṃ juhūr asi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīdeti // (19) Par.?
uttarām upabhṛtam upabhṛd asi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīdeti // (20) Par.?
uttarāṃ dhruvām dhruvāsi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīdeti // (21) Par.?
atha srucaḥ sannā abhimṛśaty etā asadant sukṛtasya loke tā viṣṇo pāhi pāhi yajñam pāhi yajñapatim pāhi māṃ yajñaniyam iti // (22) Par.?
atha viṣṇūni stha vaiṣṇavāni dhāmāni stha prājāpatyānīty ājyāny abhimantrayate // (23) Par.?
Duration=0.18303894996643 secs.