Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bahiṣpavamāna, out-of-doors laud

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13877
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apaghnan pavate mṛdha ity abhiśasyamānasya pratipadaṃ kuryāt // (1) Par.?
mṛdho vā etam ajuṣṭāḥ sacante yam abhiśaṃsanti // (2) Par.?
apa pāpīr mṛdho hate // (3) Par.?
apa somo arāvṇa iti // (4) Par.?
arāvāṇa iva hy etaṃ sacante yam abhiśaṃsanti // (5) Par.?
gacchann indrasya niṣkṛtam iti // (6) Par.?
anindriyo vā eṣo 'padevo bhavati yam abhiśaṃsanti // (7) Par.?
indriyāvantam evainam etena sadevaṃ kurvanti // (8) Par.?
āgnāvāruṇīm āmayāvino jyogāmayāvinaḥ pratipadaṃ kuryāt // (9) Par.?
agninā vā eṣa varuṇena gṛhīto bhavati ya āmayāvī jyogāmayāvī // (10) Par.?
agninaivainam āgneyān muñcanti varuṇena vāruṇāt // (11) Par.?
yasyāṃ varṣīyasyām ṛci hrasīyo hrasīyasyāṃ vā varṣīyas tām ānāyakāmaḥ pratipadaṃ kurvīta // (12) Par.?
varṣīyasā vā eṣa hrasīyaḥ prepsatīti hrasīyasā vā varṣīyaḥ // (13) Par.?
pra hrasīyasā varṣīya āpnoti ya evaṃ veda // (14) Par.?
eṣa devo amartya iti pratipadaṃ kurvīta yaḥ kāmayetāham evaikadhā śreṣṭhaḥ svānāṃ syāṃ rucam aśnuvīyeti // (15) Par.?
eṣa eṣa ity evaināñ jyaiṣṭhyāya śraiṣṭhyāyābhivadati // (16) Par.?
ekadhaiva śreṣṭhaḥ svānāṃ bhavati rucam aśnute // (17) Par.?
īśvaro ha tv asyāparaḥ prajāyām etādṛṅ vīro 'nājanitoḥ // (18) Par.?
eṣa eva nāto 'nya itīva hy enaṃ vāg abhivadati // (19) Par.?
tad u tvai tan na tathā // (20) Par.?
devo amartya iti vā āha // (21) Par.?
adevaś ca ha vai sa martyaś ca yasya vīrasya sato vīro vīryavān nājāyate // (22) Par.?
atha ha vai sa eva devaḥ so 'martyo yasya vīrasya sato vīro vīryavān ājāyate // (23) Par.?
ā hāsya vīrasya sato vīro vīryavāñ jāyate saṃdhīyate prajayā na vyavacchidyate // (24) Par.?
Duration=0.059609174728394 secs.