Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16232
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
savanāny evendrāgnī anuprāviśatām // (1) Par.?
tato vai tān mṛtyuḥ pāpmā na nirajānāt // (2) Par.?
kuto hi tasya mṛtyuḥ pāpmeśiṣyate yaṃ na nirjānāti // (3) Par.?
na hainaṃ mṛtyuḥ pāpmānuvindati ya evaṃ veda // (4) Par.?
chandāṃsi vāva tān mṛtyoḥ pāpmano 'cchādayan // (5) Par.?
tad yad enāñ chandāṃsi mṛtyoḥ pāpmano 'cchādayaṃs tac chandasāṃ chandastvam // (6) Par.?
chādayanty evainaṃ chandāṃsi mṛtyoḥ pāpmano ya evaṃ veda // (7) Par.?
tad yena yena ha vai chandasaivaṃvid ārtvijyaṃ karoti tat tad eva sa tarhi prapanno bhavati // (8) Par.?
yena yena hy evainaṃ chandasā kurvantam upavadati tasmād āvṛścyate // (9) Par.?
tasya haitasya naiva kā canārtir asti ya evaṃ veda // (10) Par.?
ya evainam upavadati sa ārtim ārcchati // (11) Par.?
atha horjo jānāyanaḥ kapivanaṃ bhauvāyanaṃ papraccha yad gāyatraṃ prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam atha keyam anuṣṭub ayātayāmnī savanamukhāny upāpataty āntād yajñaṃ vahatīti // (12) Par.?
sa hovāca vāg vā anuṣṭup // (13) Par.?
vāco yajñas tāyate // (14) Par.?
tad yathā vā ado bhadrabalīvardena rajjvabhihitena punaḥ punaḥ pratidhāvanti pratikūlāya vā gurave vodvoḍhava evaṃ vā etāṃ vācam anuṣṭubhaṃ savanamukheṣu pariyāṇāyaiva yuñjanti // (15) Par.?
pratikūlānīva vā etāni yat savanamukhāni // (16) Par.?
saiṣā vāg evāyātayāmny āntād yajñaṃ vahati // (17) Par.?
yo vā anuṣṭubhaṃ sarvatrāpīdaṃ veda sarvatra hāsyāpi puṇye bhavati // (18) Par.?
aṣṭākṣarā gāyatrī // (19) Par.?
ekādaśākṣarā triṣṭup // (20) Par.?
dvādaśākṣarā jagatī // (21) Par.?
vāg iti yajñāyajñīyasya nidhanam // (22) Par.?
tad dvātriṃśat // (23) Par.?
dvātriṃśadakṣarānuṣṭup // (24) Par.?
api vā etasyai prātassavane 'pi mādhyaṃdine savane 'pi tṛtīyasavane // (25) Par.?
api vā etasyai brahmaṇy api kṣatre 'pi viśi // (26) Par.?
api vā etasyā asmin loke 'py antarikṣe 'py amuṣmin // (27) Par.?
sa ya evam etām anuṣṭubhaṃ sarvatrāpīdaṃ veda sarvatra haivāsyāpi puṇye bhavati // (28) Par.?
Duration=0.051142930984497 secs.