Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sattra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12169
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tr. Caland 222ff.
ahīnasaṃ hāśvatthiṃ putrā upasametyocuḥ sattrāyāmo vai bhagavo 'nu naḥ śādhīti // (1) Par.?
sa hovāca maivaṃ vocata // (2) Par.?
durupadharṣo vai saṃvatsaraḥ // (3) Par.?
yathā vai rathanābhāv arāḥ pratiṣṭhitā evaṃ vai saṃvatsare sarve mṛtyavaḥ pratiṣṭhitāḥ // (4) Par.?
athaitad evaṃ brūtheti // (5) Par.?
te hocus teṣāṃ vai tvam eva bhiṣag asi tvaṃ prāyaścittir anv eva naḥ śādhīti // (6) Par.?
taddhāsya priyam āsa // (7) Par.?
sa hovācaivaṃ ced brūtha ṣaṭsu sma pratiṣṭhāsu pratitiṣṭhata // (8) Par.?
ṣaḍbhya sma haritmatībhyo meta // (9) Par.?
catuścakraṃ sma pārayiṣṇuṃ samārohata // (10) Par.?
svargasya sma lokasya patho 'ñjasāyanān meta // (11) Par.?
saṃvatsarasya sma vyāptam atiplavadhvam // (12) Par.?
daivyaṃ sma mithunam upeta // (13) Par.?
praspaṣṭāt sma sārthān mā hīyadhvam // (14) Par.?
acyutaṃ sma yajñasya mā cyāvayata // (15) Par.?
yajñasya sma śvastanam upeta // (16) Par.?
vācaṃ sma satyavatīm upeta // (17) Par.?
varṣiṣṭhān smājau yuṅgdhvam uttarāvatīṃ sma śriyam upeta // (18) Par.?
svarge sma loke pratitiṣṭhata // (19) Par.?
grāmāt smāraṇyaṃ meta // (20) Par.?
jñānāt smāvirbhavān meta // (21) Par.?
daivyāt sma vivāhān meta // (22) Par.?
yajñāt sma meteti // (23) Par.?
etāni hainān anuśaśāsa // (24) Par.?
te hocur anu na idam aśiṣaḥ parokṣeṇeva // (25) Par.?
tathā no 'nuśādhi yathedaṃ vijānīyāmeti // (26) Par.?
Duration=0.048380851745605 secs.