UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14353
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samiddho añjan kṛdaraṃ matīnāṃ ghṛtam agne madhumat pinvamānaḥ / (1.1)
Par.?
vājī vahan vājinaṃ jātavedo devānāṃ vakṣi priyam ā sadhastham // (1.2)
Par.?
tanūnapāt saṃ patho devayānān prajānan vājy apyetu devān / (2.1)
Par.?
anu tvā sapte pradiśaḥ sacantāṃ svadhāṃ devair yajamānāya dhehi // (2.2)
Par.?
īḍyaś cāsi vandyaś cāsi vājinn āśuś cāsi medhyaś cāsi sapte / (3.1)
Par.?
agniṣ ṭvā devair vasubhiḥ sajoṣāḥ prītaṃ vahniṃ vahatu jātavedāḥ // (3.2)
Par.?
stīrṇaṃ barhiḥ suṣṭarīmā juṣāṇoru pṛthu prathamānaṃ pṛthivyām / (4.1)
Par.?
devebhir aktam aditiḥ sajoṣāḥ syonaṃ kṛṇvānā suvite dadhātu // (4.2)
Par.?
etā u vaḥ subhagā viśvavārā vi pakṣobhiḥ śrayamāṇā ud ātaiḥ / (5.1)
Par.?
ṛṣvāḥ satīḥ kavaṣaḥ śumbhamānā dvāro devīḥ suprāyaṇā bhavantu // (5.2)
Par.?
antarā mitrāvaruṇā carantī mukhaṃ yajñānām abhi saṃvidāne / (6.1)
Par.?
uṣāsā vāṃ suhiraṇye suśilpe ṛtasya yonā iha sādayāmi // (6.2)
Par.?
prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā / (7.1)
Par.?
apiprayaṃ codanā vāṃ mimānā hotārā jyotiḥ pradiśā diśantā // (7.2)
Par.?
ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt / (8.1)
Par.?
iḍopahūtā vasubhiḥ sajoṣāḥ syonaṃ kṛṇvānā suvite dadhātu // (8.2)
Par.?
tvaṣṭā vīraṃ devakāmaṃ jajāna tvaṣṭur arvā jāyata āśur aśvaḥ // (9.1)
Par.?
tvaṣṭemā viśvā bhuvanā jajāna bahoḥ kartāram iha yakṣi hotaḥ // (10.1)
Par.?
aśvo ghṛtena tmanyā samaktā upa devaṃ ṛtuśaḥ pātha etu / (11.1) Par.?
vanaspatir devalokaṃ prajānann agninā havyā svaditāni vakṣat // (11.2)
Par.?
prajāpates tapasā vāvṛdhānaḥ sadyo jāto dadhiṣe yajñam agne / (12.1)
Par.?
svāhākṛtena haviṣā purogā yāhi sādhyā havir adantu devāḥ // (12.2)
Par.?
Duration=0.1674599647522 secs.