Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bṛhaspatisava, ekāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16507
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhaspatisavena yakṣyamāṇo bhavati // (1) Par.?
sa upakalpayate 'śvacatustriṃśā dakṣiṇāḥ kṛṣṇājinaṃ suvarṇarajatau ca rukmau parṇamayaṃ pātram ājyam abhiṣecanāya // (2) Par.?
atha vai brāhmaṇaṃ bhavati // (3) Par.?
parisrajī hotā bhavaty aruṇo mirmiras triśukra iti // (4) Par.?
eṣa ha vai parisrajī yaḥ khalatiḥ parikeśyaḥ // (5) Par.?
atha haiṣa mirmiro yaḥ śuklo viklidhas tilakavān piṅgākṣaḥ // (6) Par.?
atha haiṣa triśukro yas trivedaḥ // (7) Par.?
dīkṣate // (8) Par.?
tasyaikarātrīṇasya somaṃ krīṇanti // (9) Par.?
tisra upasadaḥ // (10) Par.?
tāyate trivṛd agniṣṭomo rathaṃtarasāmā pravargyavān // (11) Par.?
gāyatrīṣv ekastomaḥ // (12) Par.?
prajñātaṃ devasuvāṃ haviṣāṃ karaṇam // (13) Par.?
tasya bārhaspatyo 'tigrāhyaḥ // (14) Par.?
bārhaspatyaḥ paśur upālambhyaḥ // (15) Par.?
samānam ābhiṣekasya kālāt // (16) Par.?
abhiṣekasya kāle yajamānāyatane kṛṣṇājinaṃ prācīnagrīvam uttaralomopastṛṇāti // (17) Par.?
tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātra ājyam ānīyābhiṣiñcati / (18.1) Par.?
bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman / (18.2) Par.?
saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi // (18.3) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa bṛhaspatisavenābhiṣiñcāmīti // (19) Par.?
samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt // (20) Par.?
Duration=0.038105010986328 secs.