Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12457
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pratyuṣṭaṃ rakṣaḥ / (1.1) Par.?
pratyuṣṭārātiḥ / (1.2) Par.?
āyuḥ prāṇaṃ mā nirmārjīḥ / (1.3) Par.?
cakṣuḥ śrotraṃ mā nirmārjīḥ / (1.4) Par.?
vācaṃ paśūn mā nirmārjīḥ / (1.5) Par.?
yajñaṃ prajāṃ mā nirmārjīḥ / (1.6) Par.?
tejo 'si / (1.7) Par.?
śukram asi / (1.8) Par.?
jyotir asi / (1.9) Par.?
amṛtam asi / (1.10) Par.?
vaiśvadevam asi // (1.11) Par.?
havir asi vaiśvānaram unnītaśuṣmaṃ satyaujāḥ / (2.1) Par.?
saho 'si sahasvārātiṃ sahasva pṛtanāyataḥ // (2.2) Par.?
sahasravīryam asi / (3.1) Par.?
tan mā jinva / (3.2) Par.?
ājyasyājyam asi haviṣo haviḥ satyasya satyam / (3.3) Par.?
satyābhighṛtaṃ satyena tvābhighārayāmi / (3.4) Par.?
adabdhena tvā cakṣuṣāvekṣe rāyaspoṣāya suprajāstvāya // (3.5) Par.?
dhāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam / (4.1) Par.?
devavītyai tvā gṛhṇāmi // (4.2) Par.?
devīr āpaḥ śuddhā yūyaṃ devān yuyudhvam / (5.1) Par.?
śuddhā vayaṃ supariviṣṭāḥ pariveṣṭāro vo bhūyāsma / (5.2) Par.?
kṛṣṇo 'sy ākhareṣṭhaḥ / (5.3) Par.?
agnaye ghṛtaṃ bhava / (5.4) Par.?
vedir asi / (5.5) Par.?
barhiṣe tvā juṣṭaṃ prokṣāmi / (5.6) Par.?
barhir asi / (5.7) Par.?
vedyai tvā juṣṭaṃ prokṣāmi / (5.8) Par.?
svāhā pitṛbhyo gharmapāvabhyaḥ // (5.9) Par.?
Duration=0.04843807220459 secs.