Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12502
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agner janitram asi / (1.1) Par.?
vṛṣaṇau sthaḥ / (1.2) Par.?
urvaśy asi / (1.3) Par.?
āyur asi purūravā asi / (1.4) Par.?
gāyatram asi / (1.5) Par.?
triṣṭub asi / (1.6) Par.?
jagad asi // (1.7) Par.?
bhavataṃ naḥ samanasau samokasau sacetasā arepasau // (2.1) Par.?
mā yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau / (3.1) Par.?
śivau bhavatam adya naḥ // (3.2) Par.?
agnā agniś carati praviṣṭā ṛṣīṇāṃ putro adhirāja eṣaḥ // (4.1) Par.?
tasmai vidhema haviṣā vayaṃ mā devānāṃ yūyupāma bhāgadheyam // (5.1) Par.?
āpataye tvā gṛhṇāmi / (6.1) Par.?
paripataye tvā gṛhṇāmi / (6.2) Par.?
tanūnaptre śakmane śakvarāya śakmanā ojiṣṭhāya / (6.3) Par.?
anādhṛṣṭam asi / (6.4) Par.?
anādhṛṣyaṃ devānām ojaḥ / (6.5) Par.?
abhiśastipā anabhiśastenyam // (6.6) Par.?
anu ma idaṃ vrataṃ vratapatir manyatām anu dīkṣāṃ dīkṣāpatiḥ / (7.1) Par.?
añjasā satyam upāgām / (7.2) Par.?
suvite mā dhā agne vratapate / (7.3) Par.?
yā mama tanūr eṣā sā tvayy agne vratapate / (7.4) Par.?
yā tava tanūr iyaṃ sā mayi / (7.5) Par.?
saha nau vratapate vratinor vratāni / (7.6) Par.?
aṃśuraṃśuṣ ṭe deva somāpyāyatām / (7.7) Par.?
indrāyaikadhanavide / (7.8) Par.?
ā tvam indrāya pyāyasva / (7.9) Par.?
ā tubhyam indraḥ pyāyatām / (7.10) Par.?
āpyāyaya sakhīnt sanyā medhayā / (7.11) Par.?
svasti te deva soma sutyām aśīya svasty udṛcam eṣṭā rāyā eṣṭā vāmāni / (7.12) Par.?
preṣe bhagāya / (7.13) Par.?
ṛtam ṛtavādibhyo namo dive / (7.14) Par.?
namaḥ pṛthivyai // (7.15) Par.?
yā te agne 'yāśayā tanūr varṣiṣṭhā gahaneṣṭhā / (8.1) Par.?
tveṣaṃ vaco apāvadhīr ugraṃ vaco apāvadhīḥ // (8.2) Par.?
yā te agne rajāśayā yā te agne harāśayā yā te agne rudriyā tanūs tayā naḥ pāhi / (9.1) Par.?
tasyai te svāhā // (9.2) Par.?
Duration=0.053636074066162 secs.