UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13672
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
paśupuroḍāśasya pātrasaṃsādanādi karma pratipadyate // (1) Par.?
yathārthaṃ pātrayogaḥ // (2)
Par.?
nirvapaṇakāle vrīhimayaṃ paśupuroḍāśaṃ nirvapaty ekādaśakapālaṃ dvādaśakapālaṃ vā // (3)
Par.?
yaddevataḥ paśus taddevato bhavati // (4)
Par.?
haviṣkṛtā vācaṃ visṛjya paśuṃ viśāsti // (5)
Par.?
hṛdayaṃ jihvā vakṣo yakṛd vṛkyau savyaṃ dor ubhe pārśve dakṣiṇā śroṇir gudatṛtīyam iti daivatāni / (6.1)
Par.?
dakṣiṇaṃ doḥ savyā śroṇir gudatṛtīyam iti sauviṣṭakṛtāni / (6.2)
Par.?
klomānaṃ plīhānaṃ purītataṃ vaniṣṭhum adhyūdhnīṃ medo jāghanīm ity uddharati // (6.3)
Par.?
gudaṃ mā nirvleṣīr iti saṃpreṣyati // (7)
Par.?
mā viparyāsta ity artho bhavati // (8)
Par.?
udakpavitre kumbhyāṃ paśum avadhāya śūle praṇīkṣya hṛdayaṃ śāmitre śrapayati // (9)
Par.?
avahananādi karma pratipadyate // (10)
Par.?
vapayā pracarya puroḍāśena pracarati / (11.1)
Par.?
śṛte vā paśau // (11.2)
Par.?
indrāgnibhyāṃ puroḍāśasyānubrūhīndrāgnibhyāṃ puroḍāśasya preṣyeti saṃpraiṣau / (12.1)
Par.?
indrāgnibhyāṃ puroḍāśasyāvadīyamānasyānubrūhīndrāgnibhyāṃ puroḍāśasya preṣyeti vā // (12.2)
Par.?
agnaye 'nubrūhy agnaye preṣyeti sviṣṭakṛtaḥ saṃpraiṣau // (13)
Par.?
Duration=0.34792613983154 secs.