Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): punarādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11935
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agner vai bhāgaḥ punarādheyam // (1) Par.?
etaṃ vai bhāgaṃ prepsan vyardhayati // (2) Par.?
yady ādadhāno manyeta vi syā ṛdhyatā ity utsādya punar ādadhīta // (3) Par.?
yam eva bhāgaṃ prepsan vyardhayati taṃ prāpyārdhayaty eva // (4) Par.?
sarvam evāgneyaṃ kriyate // (5) Par.?
yat kiṃca sarvam evāgnaye bhāgaṃ pradāya sarvām ṛddhim ṛdhnoti // (6) Par.?
na saṃbhārāḥ saṃbhṛtyā na yajuḥ kartavā ity āhuḥ // (7) Par.?
saṃbhṛtasaṃbhāro hy eṣa kṛtayajuḥ // (8) Par.?
tad āhuḥ saṃbhṛtyā eva saṃbhārāḥ kāryaṃ yajur iti // (9) Par.?
punarutsyūtaṃ vāso deyaṃ punarṇavo rathaḥ punarutsṛṣṭo 'naḍvān // (10) Par.?
etāni vai punarādheyasya rūpāṇi // (11) Par.?
rūpāṇy evāsyāptvāvarunddhe // (12) Par.?
agnir vā utsīdann apa oṣadhīr abhyutsīdati // (13) Par.?
darbhā vā āpā oṣadhayaḥ // (14) Par.?
yad darbhā upolapā bhavanty adbhya evainam oṣadhībhyo 'dhy āptvāvarunddhe // (15) Par.?
I 7,2(2)
devā asurair vijayam upayanto 'gnau priyās tanvaḥ saṃnyadadhata // (16) Par.?
yan no jayeyur imā abhyupadhāvema yady u jayememā abhyupāvartemahīti // (17) Par.?
tā devā jitvānvaicchan // (18) Par.?
sarveṣāṃ naḥ saheti // (19) Par.?
so 'gnir abravīd ya eva māṃ maddevatya ādadhātai sa etābhis tanūbhiḥ saṃbhavād iti // (20) Par.?
taṃ devā ādadhata // (21) Par.?
ta etābhis tanūbhiḥ samabhavan // (22) Par.?
paśavo vai devānāṃ priyās tanvaḥ // (23) Par.?
paśubhir eva samabhavan // (24) Par.?
tad ya evaṃ vidvān punarādheyam ādhatta etābhir evāgnes tanūbhiḥ sambhavati // (25) Par.?
paśavo vai devānāṃ priyās tanvaḥ // (26) Par.?
paśubhir eva sambhavati // (27) Par.?
manuḥ puṣṭikāmā ādhatta // (28) Par.?
sa imān poṣān apuṣyat // (29) Par.?
tena ṛddhaṃ // (30) Par.?
tvaṣṭā paśukāmā ādhatta // (31) Par.?
ta ime tvāṣṭrāḥ paśavaḥ prājāyanta // (32) Par.?
tena ṛddhaṃ // (33) Par.?
prajāpatiḥ prajākāmā ādhatta // (34) Par.?
tā imāḥ prajāḥ prājāpatyāḥ prājāyanta // (35) Par.?
tena ṛddhaṃ // (36) Par.?
I 7,2(3)
yo vai tam agrā ādhatta sa tena vasunā samabhavat // (37) Par.?
tat punarvasoḥ punarvasutvaṃ // (38) Par.?
tasmāt punarvasā ādheyaḥ // (39) Par.?
punar hi sa tena vasunā samabhavat // (40) Par.?
yo vai tam ādhattārdhnot sa // (41) Par.?
tasmād anurādhāsv ādheya ṛddhyai // (42) Par.?
ṛdhnoty evātho mithunatvāya // (43) Par.?
Duration=0.11211109161377 secs.