Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12796
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yāgnihotrāyopasṛṣṭā niṣīded yasyānnaṃ nādyāt tasmai tāṃ dadyāt // (1) Par.?
avartiṃ vā eṣā yajamānasyānutsahya niṣīdati // (2) Par.?
tayaivaināṃ saha niravadayate // (3) Par.?
gṛhe tu tasya tataḥ paro nāśnīyāt // (4) Par.?
yad aśnīyād ārtim ārchet // (5) Par.?
I 8,8(2) Wenn das Āhavanīya-Feuer ausgeht
yasyāhute 'gnihotre pūrvo 'gnir anugacched agninā ca sahāgnihotreṇa coddravet // (6) Par.?
bhāgadheyenaivainaṃ praṇayati // (7) Par.?
atho bhāgadheyenaivainaṃ samardhayati // (8) Par.?
athābhimantrayeta // (9) Par.?
ita eva prathamaṃ jajñe agnir ebhyo yonibhyo adhi jātavedāḥ / (10.1) Par.?
sa gāyatryā triṣṭubhā jagatyānuṣṭubhā ca devebhyo havyā vahatu prajānan / (10.2) Par.?
ity ete vā etasya yonayaḥ // (10.3) Par.?
svebhya evainaṃ yonibhyo 'dhi prajanayati / (11.1) Par.?
iṣe rāye ramasva sahase dyumnāyorje 'patyāya / (11.2) Par.?
ity etāny evāvarunddhe // (11.3) Par.?
atho ramayaty evainam // (12.1) Par.?
samrāḍ asi svarāḍ asi suṣadā sīda / (13.1) Par.?
iti suṣadaivainaṃ sādayati // (13.2) Par.?
sārasvatau tvotsau prāvatām / (14.1) Par.?
ity ṛksāme vai sārasvatā utsau // (14.2) Par.?
tābhyām evainaṃ prāvati // (15) Par.?
tābhyāṃ samardhayati // (16) Par.?
agnaye jyotiṣmate 'ṣṭākapālaṃ nirvaped vāruṇaṃ yavamayaṃ caruṃ yasyāhute 'gnihotre pūrvo 'gnir anugacchet // (17) Par.?
tamo vā etasya yajñaṃ yuvate yasyāhute 'gnihotre pūrvo 'gnir anugacchati // (18) Par.?
yad agnaye jyotiṣmate jyotiṣaivāsya yajñaṃ samardhayati // (19) Par.?
vāruṇī rātriḥ // (20) Par.?
yad vāruṇo varuṇād evāsyādhi yajñaṃ spṛṇoti // (21) Par.?
I 8,8(3) Wenn das Gārhapatya-Feuer ausgeht
yasyāhute 'gnihotre 'paro 'gnir anugacchet tata eva prāñcam uddhṛtyānvavasāyāgnihotraṃ juhuyāt // (22) Par.?
athābhimantrayeta // (23) Par.?
bhavataṃ naḥ samanasau samokasau sacetasā arepasā iti samanasā evainau karoti yajamānasyāhiṃsāyai // (24) Par.?
etau vai tau yā āhur brahmavādinaḥ // (25) Par.?
naikaḥ kubjir dvau vyāghrau vivyāceti // (26) Par.?
agnaye 'gnimate 'ṣṭākapālaṃ nirvaped yasyāgnā agnim abhyuddhareyuḥ // (27) Par.?
devatābhyo vā eṣa samadaṃ karoti yasyāgnā agnim abhyuddharanti // (28) Par.?
yad agnaye 'gnimate devatā evāsmai bhūyasīr janayati // (29) Par.?
vasīyān bhavati // (30) Par.?
Duration=0.089162826538086 secs.