UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14295
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
p. 82
atha yo 'hutvā navaṃ prāśnīyād agnau vāgamayet kā tatra prāyaścittiḥ // (1)
Par.?
so 'gnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet // (2)
Par.?
nityāḥ purastāddhomāḥ // (3)
Par.?
saṃsthitahomeṣv agne prāśnāhi prathamas tvaṃ hi vettha yathā haviḥ // (4)
Par.?
vanvan havir yathā devebhyo yajamānaṃ ca vardhaya agniś ca deva savitaḥ // (5)
Par.?
tvam agne vratapā asi / (6.1)
Par.?
idāvatsarāyeti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet // (6.2)
Par.?
yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ // (7)
Par.?
atha yasyāgnihotrī gharmadughā duhyamānā vāśyet kā tatra prāyaścittiḥ // (8)
Par.?
aśanāpipāse evaiṣā yajamānasya saṃprakhyāya vāśyatīti tāṃ tṛṇam apy ādayet sūyavasād bhagavatīty etayarcā // (9) Par.?
athāhavanīya ājyāhutīr juhuyād dhātā dadhātu naḥ pūrṇā darva iti dvābhyām ṛgbhyām // (10)
Par.?
atha yasyāgnihotrī gharmadughā vā duhyamānopaviśet kā tatra prāyaścittiḥ // (11)
Par.?
bhayaṃ vā eṣā yajamānasya prakhyāyopaviśati // (12)
Par.?
tasyā ūdhasy udapātraṃ ninayecchaṃ no devīr abhiṣṭaya iti dvābhyāṃ // (13)
Par.?
tām anumantrayate yasmād bhītā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīḍhuṣa iti // (14)
Par.?
athainām utthāpayaty uttiṣṭha devy adite devān yajñena bodhaya / (15.1)
Par.?
indrāya kṛṇvatī bhāgaṃ mitrāya varuṇāya ceti // (15.2)
Par.?
utthitām anumantrayata udasthād devy adite devān yajñena bodhaya / (16.1)
Par.?
āyuś ca tasya bhūtiṃ ca yajamānaṃ ca vardhayeti // (16.2)
Par.?
athāhavanīya ājyāhutīr juhuyān mā no vidan ity etair abhayai raudraiś ca // (17)
Par.?
Duration=0.04625391960144 secs.