Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): agnicayana
Show parallels Show headlines
Use dependency labeler
Chapter id: 12719
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yena devā jyotiṣordhvā udāyann iti prādeśamātraiḥ kāṣṭhair ukhyam upasaminddhe // (1.1) Par.?
nityo jvalati // (2.1) Par.?
vratakāle 'nnapate 'nnasya no dehīty audumbarīṃ samidhaṃ vrate 'ktvābhyādadhāti // (3.1) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ samidham ādadhāti // (4.1) Par.?
etenaiva traiṣṭubhena chandasāhar iṣṭakām upadadha iti prātaḥ // (5.1) Par.?
divas parīty ekādaśabhir dvādaśabhis trayodaśabhir vā vātsapreṇopatiṣṭhate // (6.1) Par.?
pūrvedyur viṣṇukramān krāmati / (7.1) Par.?
uttaredyur upatiṣṭhate // (7.2) Par.?
evaṃ sadā krayāt // (8.1) Par.?
yad ahaḥ somaṃ krīṇīyāt tad ahar ubhayaṃ samasyet / (9.1) Par.?
pra ca krāmed upa ca tiṣṭheta // (9.2) Par.?
muṣṭikaraṇaprabhṛti karma pratipadyate // (10.1) Par.?
yady ukhye bhriyamāṇe 'yaṃ devaḥ prajā abhimanyetāgneyībhir bhiṣagvatībhis tisṛbhis tisraḥ samidha ādadhyāt / (11.1) Par.?
bhiṣaṅ no agna āvaha svarūpaṃ kṛṣṇavartane / (11.2) Par.?
asi hotā na īḍyaḥ / (11.3) Par.?
tvaṃ no agne bhiṣag bhava deveṣu havyavāhanaḥ / (11.4) Par.?
devebhyo havyavāḍ asi / (11.5) Par.?
bhiṣajas tvā havāmahe bhiṣajaḥ samidhīmahi / (11.6) Par.?
bhiṣag deveṣu no bhaveti // (11.7) Par.?
yadi kāmayeta varṣed iti yāḥ saurī raśmivatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt / (12.1) Par.?
sūryo apo vi gāhate raśmibhir vājasātamaḥ / (12.2) Par.?
bodhā stotre vayovṛdhaḥ / (12.3) Par.?
pari yo raśminā divo 'ntān mame pṛthivyāḥ / (12.4) Par.?
ubhe ā paprau rodasī mahitvā / (12.5) Par.?
vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasvaḥ / (12.6) Par.?
davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv antar iti // (12.7) Par.?
yadi kāmayeta na varṣed iti yāḥ saurīr bhrājasvatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt // (13.1) Par.?
Duration=0.27774000167847 secs.