Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14345
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samiddho agniḥ samidhā susamiddho vareṇyaḥ / (1.1) Par.?
gāyatrī chanda indriyaṃ triyavir gaur vayo dadhuḥ // (1.2) Par.?
tanūnapāñ śucivratas tanūpāś ca sarasvatī / (2.1) Par.?
uṣṇik chanda indriyaṃ dityavāḍ gaur vayo dadhuḥ // (2.2) Par.?
iḍābhir agnir īḍyaḥ somo devo amartyaḥ / (3.1) Par.?
anuṣṭup chanda indriyaṃ pañcāvir gaur vayo dadhuḥ // (3.2) Par.?
subarhir agniḥ pūṣaṇvānt stīrṇabarhir amartyaḥ / (4.1) Par.?
bṛhatī chanda indriyaṃ trivatso gaur vayo dadhuḥ // (4.2) Par.?
duro devīr diśo mahīr brahmā devo bṛhaspatiḥ / (5.1) Par.?
paṅktiś chanda indriyaṃ turyavāḍ gaur vayo dadhuḥ // (5.2) Par.?
uṣe yahvī supeśasā viśve devā amartyāḥ / (6.1) Par.?
triṣṭup chanda indriyaṃ pṛṣṭhavāḍ gaur vayo dadhuḥ // (6.2) Par.?
daivyā hotārā bhiṣajendreṇa sayujā yujā / (7.1) Par.?
jagatī chanda indriyam anaḍvān gaur vayo dadhuḥ // (7.2) Par.?
tisro devīr iḍā mahī bhāratī maruto viśaḥ / (8.1) Par.?
virāṭ chanda indriyaṃ dhenur gaur na vayo dadhuḥ // (8.2) Par.?
tvaṣṭā turīpo adbhuta indrāgnī puṣṭivardhanā / (9.1) Par.?
dvipadā chanda indriyam ukṣā gaur na vayo dadhuḥ // (9.2) Par.?
śamitā no vanaspatiḥ savitā prasuvan bhagam / (10.1) Par.?
kakup chanda ihendriyam ṛṣabho gaur vayo dadhuḥ // (10.2) Par.?
svāhā yajñaṃ varuṇaḥ sukṣatro bheṣajaṃ karat / (11.1) Par.?
aticchandā indriyaṃ bṛhad vaśā vehad vayo dadhuḥ // (11.2) Par.?
Duration=0.039137840270996 secs.