Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14325
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhyudiyād ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam iti śamayitvā praṇīya pravṛttātipattau maitraṃ caruṃ nirvapet sauryam ekakapālaṃ // (1) Par.?
varo dakṣiṇā // (2) Par.?
agnīn upasamādhāya yajamānaḥ patnī vābhuñjānau vāgyatāv araṇīpāṇī sarvāhṇam upāsīyātām // (3) Par.?
dvayor gavoḥ sāyam agnihotraṃ juhuyāt // (4) Par.?
agnaye vaiśvānarāya dvādaśakapālaṃ puroḍāśaṃ nirvapet // (5) Par.?
yadi hy ayaṃ divā prajāsu hi manyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti sajūruho vā syāt sajūr agnaye divā pṛthivyā haviṣo vīhi svāheti dvādaśarātram agnihotraṃ juhuyāt // (6) Par.?
yadi na viramayed agnaye suśīryatamo juṣasva svāhety aparaṃ dvādaśarātraṃ niśāyāḥ sāyamāhuter atipattir prātarāśe prātarāhuter āsādyāgnihotram ā tamitor āsīta // (7) Par.?
saṃsthāpyauṃ bhūr bhuvaḥ svar janad doṣāvastoḥ svāheti juhuyāt // (8) Par.?
atha prātar aharaha rātriṃ rātrim ity upasthāne syāt // (9) Par.?
agnaye 'bhyujjuṣasva svāheti sruveṇa gārhapatye juhuyāt // (10) Par.?
yasyānnaṃ nādyāt tasmai brāhmaṇāya dadyāt adhastāt samidham āharet // (11) Par.?
smṛtāgnihotrī tiraśco darbhān dakṣiṇāgrān kuryāt // (12) Par.?
yasyobhāv anugatau sūryo 'bhinimloced abhyudiyād vāraṇiṃ gatā vā naśyeyur asamārūḍhā vā prakṛtyaiva punar ādadhīta // (13) Par.?
Duration=0.026506185531616 secs.