Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14412
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anvāhitāgniś cet prayāyāt tubhyaṃ tā aṅgirasastama viśvāḥ sukṣitayaḥ pṛthag agne kāmāya yemire iti hutvā prayāyāt // (1) Par.?
anvāhitaś ced anugacched anv agnir ity anyaṃ praṇīyāgnyanvādhānavratopāyanābhyāṃ manasopasthāya bhūr iti vyāharet // (2) Par.?
pāthikṛtī syāt patho 'ntikād darbhān āharet // (3) Par.?
anaḍvān dakṣiṇā // (4) Par.?
sarvatra pāthikṛtyām anaḍvān // (5) Par.?
agnīnāṃ cet kaścid upavakṣayet sa śamyāyāḥ prāgvāsaṃ pāthikṛtī syāt // (6) Par.?
śamyāyāḥ parāk parāsyāc ced idaṃ ta ekam iti tānt saṃbharet para ū ta ekam iti dvitīyaṃ dvitīyena // (7) Par.?
tṛtīyaṃ tṛtīyena jyotiṣeti // (8) Par.?
tasmād avakhyāyās tatra nirvapet // (9) Par.?
adhi ced anuprāyāya mathitvā tatraikān vaset kālātipāte ca darśapūrṇamāsayoḥ // (10) Par.?
vidhyardhasamāpte ced aparādhaṃ vidyāt trīn haviṣyāt // (11) Par.?
agnaye vaiśvānarāya dvādaśakapālaṃ puroḍāśaṃ nirvapet // (12) Par.?
yasya havir niruptaṃ purastāc candramā abhyudiyāt tāṃs tredhā taṇḍulān vibhajet // (13) Par.?
ye madhyamās tān agnaye dātre 'ṣṭākapālaṃ puroḍāśaṃ nirvapet // (14) Par.?
ye sthaviṣṭhās tān indrāya pradātre dadhani caruṃ // (15) Par.?
ye kṣodiṣṭhās tān viṣṇave śipiviṣṭāya // (16) Par.?
śrite prāg ukte taṇḍulābhāvād ardhaṃ vā vidyāt // (17) Par.?
Duration=0.029137849807739 secs.