Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Grammar, Phonetics, linguistic speculation, om, oṃ, oṃkāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11949
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
katimātra iti // (1) Par.?
ādes tisro mātrāḥ // (2) Par.?
abhyādāne hi plavate // (3) Par.?
makāraś caturthīm // (4) Par.?
kiṃ sthānam iti // (5) Par.?
ubhāv oṣṭhau sthānam // (6) Par.?
nādānupradānakaraṇau ca dvisthānam // (7) Par.?
saṃdhyakṣaram avarṇaleśaḥ kaṇṭhyo yathoktaśeṣaḥ // (8) Par.?
pūrvo vivṛtakaraṇasthitaś ca // (9) Par.?
dvitīyaspṛṣṭakaraṇasthitaś ca // (10) Par.?
na saṃyogo vidyate // (11) Par.?
ākhyātopasargānudāttasvaritaliṅgavibhaktivacanāni ca saṃsthānādhyāyina ācāryāḥ pūrve babhūvuḥ // (12) Par.?
śravaṇād eva pratipadyante na kāraṇaṃ pṛcchanti // (13) Par.?
athāparapakṣīyāṇāṃ kaviḥ pañcālacaṇḍaḥ paripṛcchako babhūvāṃbu pṛthagudgīthadoṣān bhavanto bruvantv iti // (14) Par.?
tad vācy upalakṣayed varṇākṣarapadāṅkaśaḥ // (15) Par.?
vibhaktyām ṛṣiniṣevitām iti vācaṃ stuvanti // (16) Par.?
tasmāt kāraṇaṃ brūmaḥ // (17) Par.?
varṇānām ayam idaṃ bhaviṣyatīti // (18) Par.?
ṣaḍaṅgavidas tat tathādhīmahe // (19) Par.?
kiṃ chanda iti // (20) Par.?
gāyatraṃ hi chandaḥ // (21) Par.?
gāyatrī vai devānām ekākṣarā śvetavarṇā ca vyākhyātā // (22) Par.?
dvau dvādaśakau vargau // (23) Par.?
etad vai vyākaraṇaṃ dhātvarthavacanaṃ śaikṣyaṃ chandovacanaṃ ca // (24) Par.?
athottarau dvau dvādaśakau vargau vedarahasikī vyākhyātā // (25) Par.?
mantraḥ kalpo brāhmaṇam ṛgyajuḥsāmātharvāṇi // (26) Par.?
eṣā vyāhṛtiś caturṇāṃ vedānām ānupūrveṇoṃ bhūr bhuvaḥ svar iti vyāhṛtayaḥ // (27) Par.?
Duration=0.11099720001221 secs.